SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७७ शादतत्त्वम् । स्यात्तथोहेत अपूर्वोत्प्रेक्षणमूह इत्युक्तेन पूर्वाप्राप्तैकवचनान्तरत्वकल्पने बहुवचनान्तामन्चानविकतान् कुर्यात् एकस्मिन् पितरि बहुवचनस्यासमवेतार्थत्वात् प्रतावर्थप्रकाशनाख्यदृष्टप्रयोजनकस्य मन्त्रस्य विकृती बहुवचनस्थाने एकवचनोहः कर्तव्य इति न्यायमूलमिदं वचनम्। यथा पविवेस्थो वैष्णव्यावित्यत्र पवित्रासि वैषणवौति न चात्र पवित्रमसि वैष्णव्य इति पिदयितोक्तं युक्त पवित्रेस्थो वैष्णव्याविति मन्त्रस्य है पवित्रे युवां विष्णुदेवताके स्थः भवथः स्त्रीलिङ्गत्व छान्दसमिति सायनाचार्यव्याख्याने गुणविष्णुनापि तथा व्याख्याने सम्बधन्तता प्रतीतेः एवं विष्णोर्मनसा पूर्तस्थ इत्यवापि पूतमसौति। अत्र पितरो मादयध्वं यथा भागमावृषायध्वम्" इति मन्त्रे पत्र प्रेत मादयस्व यथा भागमाषायस्खेत्यूह्यम् । प्रार्थनार्थकटतौयलकारौयमध्यमपुरुषबहुवचनस्थाने तदेकवचनस्यैव ऊहत्वात् न तु भूतार्थ कचतुर्थल कारौयमावृषायथा इत्यनिरुद्धमट्टोक्तो युक्तः पतएव श्रीदत्वादिभिरपि मादयखेत्यताम् भमौमदन्त पितर इत्यत्रामीमदत् प्रेतेति वृषायिषतेत्यत्र वृषायिष्टेति एतपितर इत्यादि पिण्डावाहनमन्ले एहि प्रेतेति सौम्यास इत्यत्र सौम्येति दत्तास्मभ्यमित्यत्र देवस्मभ्यमिति नियच्छतेत्यत्र नियच्छति नमोव इत्यादि मन्वेषु पितर इति स्थानचतुष्टये प्रेतत्यू ह्यम् । एवं व इत्यत्र ते इति पाशीः प्रार्थने येभ्य इत्यत्र यस्मै इति तेषामित्यत्र तस्ये त्यह्यम्। एतहः पितर इत्यत्र तु प्रेता इति विकृतावहोनतु बहुवचनस्य "एतहः पितरो वास इति जल्पने पृथक् पृथक्” इति ब्रह्मपुराणेन प्रकतावेव पार्वणे पित्रादिषु प्रत्येकमेतहः पितर इति बहुवचनान्तमन्त्रप्रयोगात् अत्रानर्थक्येन तहिकतावेकोद्दिष्टेऽप्यसमवेतार्थ बहुवचनस्यैव युक्त वात् ततश्च प्रकृती समवेतार्थ २४ For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy