SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६८ वाहतत्त्वम् । तिथेाभे परत कुतपमालाभे शक्लपक्षेऽपि पूर्वदिने एकोद्दिष्टम् उमयप्रात्यनुरोधात्। पूर्वदिने कुतपालाभे परत तलाभे कृष्णपक्षेऽपि परदिन एव समाप्तिकालादारम्मकालस्य बल. वत्त्वात् । तथाच बौधायनः। “यो यस्य विहितः कालः कर्मणस्तदुपक्रमे। तिथिर्याभिमता सा तु कार्यानोपक्रमो. जिमता ॥ अतएव मदनपारिजाते लोकाक्षिः। "गणि. ताज्ज्ञायते कालो यत्न तिष्ठन्ति देवताः। वरमेकाहुतिः काले नाकाले लक्षकोटयः” । उभयत्र कुतपमानालाभे शक्लपक्षेऽषि पूर्वदिने समाप्तिकालानुरोधात् पूर्वदिने रौहिणालाभे परत्र सप्तममुहर्तलामे कृष्णपक्षेऽपि परदिने मध्याहानुरोधात्। ग्रहणादौ रानावपि सानाहादिकमाह देवलः । “राहुदर्शनसंक्रान्तिविवाहात्ययवृद्विषु । सानदानादिकं कुर्युनिशिकाम्यव्रतेषु च” ॥ आदिशब्दः थाहादिपरः "स्नानं दानं तपः श्राश्रमनन्तं राहुदर्शने। पासुरी राविरन्यत्र तस्मात्तां परिवर्जयेत् ॥ इति यमवचने तथा समभिव्याहारात्। __ अथामावास्याचाहकालः । तत्र छन्दोगपरिशिष्टम् पिण्डावाहार्यकं श्राई क्षौणे राजनि शस्यते । वासरस्य रतीयांश नातिसध्यासमोपतः" ॥ पिण्डान्बाहार्यकमिति "ततः प्रभृति पितरः पिण्डसंज्ञान्तु लेभिरे" इति मत्यपुराणात् पिण्डानां पितृणाम् अन्वाहायं मासैकढप्तिजनकं यत्तथा। तथाच मनुः। "पिण्डानां मासिकं बाइमन्वाहार्य विदुर्बुधाः । राजनि चन्द्र शस्यत इत्यनेन कचिञ्चन्द्रक्षयाभावेऽपि श्राई सूचितम् एतादृग् व्युत्पत्तेः साग्निनिरग्निसाधारणत्वन वक्ष्यमाणकात्यायनोकरीत्या सोणा स्तम्भिता वईमानाभेदः साधारणः वासरस्य रतीयांश विधाविभक्तास्य दिनस्य रतौयभागेनातिसन्ध्यासमोपत प्रति सध्यासमोपमुहर्त प्रापद्यपि वर्ज For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy