SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५५ श्राह तत्त्वम् । जानास्थानदीपदानेन दौपान्विता ख्यातायेति विशेषणाश्च । अतएव “ एकोऽथवा दौपवरः प्रदेयः" इत्यादिनोक्त विष्णुसम्प्र दानकदौपदानविहिता पौर्णमासौ न ग्राह्या । प्रथाश्वयुक् कृष्णपचे ब्रह्मपुराणम् "अश्वयुक् कृष्णपक्षे तु श्राद्धं कुर्य्याद्दिने दिने । विभागहीनं पक्ष वा विभागन्त्वईमेव वा ॥ न सन्ति पितरश्चेति कृत्वा मनसि यो नरः । श्राद्धं न कुरुते तत्र तस्य रक्त ं पिबन्ति ते” ॥ अश्वयुक् कृष्णपचे प्रोष्ठपद्यूई कृष्णपचे पत्राखयुग विनीतयुक्त पौर्णमासो सम्बन्धाज्ञचवथा मासेऽप्यश्वयुक् पदप्रयोगः ततथ निर्मन्त्रबादी भाखिने मासि कृष्णे पत्ते इत्येव स्वारसिकप्रयोगः कर्त्तव्य इति । दिने दिने तिथौ तिथों "तिथिनेकेन दिवसान्द्रमाने प्रकीर्त्तितः" इति । विष्णुधर्मोत्तरानुसारेण मासस्य चान्द्रत्वेन दिनस्यापि तथैव युक्तत्वात् पत्र यदि सकृत्करणमात्रं विधेयं तदाखयुक् कृष्णपचे इत्येवं ब्रूयात् । ततय दिन इत्यभिधानेनाश्वयुक् कृष्णपचौयतिथेर्निमित्तत्व विनिगमनाविरहेण एकदिनपदेनैव प्रतितिथिनिमित्तत्वप्राप्तौ पुनर्दिनपदं कृष्णपक्षश्राधप्रतिषिद्धचतुर्दशग्रहणार्थं वीप्सया यावतिथिलाभात् । चतएव पायात्यनिर्णयामृतकालमाधवोययोः कार्ष्णाजिमिः । " नभस्यस्यापरे पते श्राद्धं कुर्य्यात् दिने दिने । नैव नन्दादिवर्ण्यं स्वात् नैव वर्धा चतुर्दशौ ” ॥ नभस्यस्य मुख्य चान्द्रेण भाद्रस्य विवेकेऽपि दिने दिने इति वीप्सापञ्चदशश्राचार्थेत्युक्तम् । विभागहीनं षष्ठप्रादित्रिमागमेकादश्या दिव्यक्त विष्णुधर्मोत्तरे । “उत्तरादयनात् श्राद्ध श्रेष्ठ स्याद्दक्षिणायनम् । चातुर्मास्यच तत्रापि प्रसुप्ते केशवे हितम् । प्रोष्ठपद्याः परः पचस्तत्रापि च विशेषतः । पञ्चम्युच्च तत्रापि दशम्यूई - मतोऽप्यति । मघायुक्ता च तत्रापि शस्ता राजंस्त्रयोदशी” ॥ For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy