SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रादतत्त्वम् । २५३ शुक्लप्रतिपदादिदर्शान्तः "चान्द्रः शक्लादिदन्तिः सावनस्त्रिशतादिनः। एकराशी रविर्यावत् कालं मासः सभास्करः ॥ इति वचनात् समासो रविणा लवितस्तत्र राश्यन्तरसंयोगाभावे नातिकान्तो मलिम्लचो भवति । तथा "असंक्रान्तमासो. ऽधिमासः स्फट: स्याहिसंक्रान्तमास: क्षयाख्यः कदाचित्" इति असंक्रान्तमासो मलमासः तत्र तस्य वैशाखादित्वेन यहिहितं कत्र्तमुचितं तत् प्रकृतवैशाखादौ कर्तव्यम् । अत्र सपिण्डीकरणान्तस्य कर्तव्यत्वमाह लघुहारौतः। “असंक्रान्तेऽपि कर्त्तव्यमादिकं प्रथमं हिजैः। तत्रैव मासिकं पूर्व सपिण्डीकरणन्तथा" ॥ प्राब्दिकं सपिण्डीकरणम्। तत्रैव प्रसंक्रान्त एव रवौ। सपिण्डीकरणात् पूर्व मासिकं कर्तव्यं तथाच सपिण्डीकरणमिति पञ्चम्यर्थे प्रथमा। पूर्वपदं सपिण्डनोत्तरपार्वणाख्यमासिकश्राद्धनिषेधार्थम् । यत्तु “जातकम्मणि यत् श्राद्ध दर्शाई तथैव च। मलमासेऽपि तत् काय व्यासस्य वचनन्तथा ॥ इति तत् पिण्डपिटयज्ञाख्यश्राद्धपरम्। “इन्द्राग्नी यत्र इयेते मासादिः स प्रकीर्तितः । अग्नीसोमो मती मध्ये समाप्तो पिटसोमको ॥ तमतिक्रम्य तु रविर्यदागच्छेत् कथञ्चन । आद्यी मलिम्लचो ज्ञेयो द्वितीयः प्रकृतः स्मृतः ॥ इति लघुहारोतवचनाभ्यामेकवाक्यत्वात् । तथापि शक्लप्रतिपदि इन्द्राम्नौयागः। कृष्णप्रतिपदि अग्नीसोमयागः। एतौ दर्शपौर्णमासान्तर्गतौ पिढविशिष्टसोमदेवताकोऽग्नौ करणहोमः पिण्डपियनाङ्गभूतो दर्श विहितः । मासादिसमाप्तिकीर्तनात् शतप्रतिपदादिदर्शान्तो मासशब्दार्थः तं पिण्डपिटयज्ञाख्यथाहयुक्त माप्तमतिक्रम्य रविर्यदा गच्छद्रान्वन्तरसंयोगमियात् तदाद्यो मलिम्बुचः। द्वितीयः प्रकृतः शुद्धः कमाई इति यावत्। ततश्च एकवाक्यत्वानु २२ For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy