SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ तिथितत्त्वम् । पाणिना च तिलोदकम् ॥ मम्मायित्वा पृथिवीं ये समाना इति स्मरन्। प्रेतविप्रस्य हस्ते तु चतुर्भागं जलं क्षिपेत् ॥ ततः पितामहादिभ्यस्तन्मन्वैश्च पृथक् पृथक् । ये समाना इति हाभ्यां तन्जलन्तु समर्पयेत् । अध्यन्तेनैव विधिना प्रेतपानाच पूर्ववत् । तेभ्यश्चार्य निवेद्यैव पश्चाच्च स्वयमाचरेत् ॥ एक प्रेतपान वामनानन्तरं दक्षिणेन च गृहीत्वेति सम्बन्धः । ये समाना इति मन्त्रदयं पठन् प्रेतपानस्थमुत्सृष्टजलं कुशरेखात्रयेण चतुर्दा विभज्य भागमेकं प्रेतब्राह्मण हस्ते क्षिपेत् दद्यात् उत्सृष्टजलपिण्डयोः संविभागे मन्त्रस्य करणत्वं व्यक्तमाह शातातपः। “निरूप्य चतुरः पिण्डान् पिण्डदः प्रतिनामतः। ये समाना इति हाभ्यामाद्यन्तु विभजेत् विधा। एष एव विधिः पूर्वमयं पात्रचतुष्टये" ॥ इति ततस्तदनन्तरं तमन्नैः पितामहादिभेदेन विराहत्तर्यादिव्या इति मन्त्रैश्चका. रात् पितामहाद्युत्सृष्टवाक्यैश्च तदुत्सृज्य ये समाना इति द्याभ्यां मन्त्राभ्यामध्ये तब्बलं प्रेतपात्रस्थजलन्तेनैव विधिना प्रत्ये केन पूर्ववञ्चतुर्भागरूपं प्रेतपानात् समर्पयेत् पितामहादिपात्रेषु मिश्रयेत्। तेभ्यः पितामहादिभ्यस्त्रिभ्यस्तमिश्रितपुष्यतिलोदकरूपमध्ये निवेद्य तत्तत् ब्राह्मणहस्ते प्रक्षिप्य पश्चादाचामेदित्यर्थः। तेन प्रेतब्राह्मणहस्त उत्सृष्टदत्तस्यैवाय जलस्य तदवशिष्टजलस्य भागवयं पितामहाद्युमष्टाय जलेषु मिश्रीकत्तव्यमिति प्रतीयते। अतएव दत्तस्यैव प्रेतपिण्डस्य मिश्रीभाव इति श्राइविवेकः । एवञ्च “चत्वारि पात्राणि सतिल. गन्धोदकानि नौणि पितृणामेकं प्रतस्य प्रेतपात्र पिटपावे. वासिञ्चति" ये समाना इत्यादि गोभिलसूत्रे पाठक्रमदर्शनात् सर्वत्र छन्दोगानां सपिण्डीकरणे प्रतकर्मकरणं पिढकर्मपू. वैकं किन्वय दानमात्रे पाठक्रमाच्छाब्दक्रमस्य बलवत्वात् For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy