SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir थाहतत्त्वम्। गाद्यर्थ के नापाता इति समुदायमन्त्री निहन्मोत्यादि समुदायमन्त्रोऽप्युक्तः। निहन्मि सर्वमित्य त्वा। “अनेन मन्त्रेण सुसंयतात्मा वेदौञ्च सवीं सकदुल्लिखेच्च । शिवाञ्च वृद्धि ध्र वमिच्छमानः क्षिपेत् द्विजातिदिशमुत्तराञ्च” । इति वायुपुराणैकवाक्यत्वात् निहन्मोत्यादिमन्त्रदयं ब्रह्मपुराणेऽपि किन्तु द्विजातिरित्यादौ कुशांस्त एव दक्षिणायानिति पाठे विशेषः। ततश्च वायुपुराणात् तत्पवित्रमुत्तरस्यां दिशि क्षिपेत्। ब्रह्मपुराणपाठातु रेखोपरि दक्षिणाग्रान् कुशाना. स्तरदित्यर्थः। अतएव अनिरुदभन यन्त्रिहन्मोत्यनेन रेखाकरणमुक्तं तद शुद्ध एवञ्चैक दर्भेण तन्मध्यमुल्लिख्याभ्यक्ष्य तं त्यजेदिति देवलवचनम्। म त्योत्तराभ्यां पाणिभ्यां कुर्थादुल्लिखनादिकम्” इति यमवचनञ्च गोभिन्न ग्राह्य तत्परिशिष्टविरोधाच्छाख्यन्तरीयम् । ततश्चोत गोभिल सूत्रे दर्भेषु पिण्डदानाभिधानादेखोपरि दर्भानास्तीयं प्रागुक्त ब्रह्मपुराणवचनेन देवताभ्य इति त्रि: पठेत् पिण्डान् दद्यादवनेनिज्ये त्याने नावने जने पिण्डदानकरणमुक्तं तत्प्रकारन्तु अन्वष्टकोक्तो ग्राह्यः। तथा च गोभिलगृह्यम् । “अत्र पितृनावाहयति एत पितरः सौम्याम इति तथा अथोदकपात्र गृहीत्वा अपसल विपूर्वस्यां की दर्भेषु निनयेत् पितुर्नाम गृहीत्वा असाववनेनिच ये चानत्वामित्यादि अप उपस्पृश्य एवमेवेतरयोस्तथाऽपसल विदर्भेष निदध्यात् पितुर्नाम यहोवाऽसावेव ते पिण्डो ये चावत्वामनु यांश्च त्वमनु तस्मै ते खधेति मन्वे ए अप उपस्पृश्य एवमेवेतरयोस्तथा निधाय जपति प्रत्र पितरो मादयध्वं यथा भागमावृषायध्वमिति अपप-हत्य पुरोच्छासादभिपयावर्त्तमानो जपेत् अमोमदन्त पितरो यथा भागमाषायिषत इति अथाञ्जलिकते For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy