SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राद्धतत्त्वम् । च॥ उपनौय तु सत्सर्वं शनकैः सुसमाहितः। आमिषं पानपात्रञ्च भोक्तर्दक्षिणतो न्यसेत् ॥ परिवेशयेच्च प्रयतो गुणान् सर्वान् प्रचोदयन्” ॥ गुणान् उपकरणानि। भूमावेव न तु व्यञ्जनादि पानादनपात्रोपरि निक्षिपेत् पात्रान्तरासत्त्वे भोजनपात्रेऽपि। अथानोत्सर्गानन्तरकत्यम्। तत्र गोभिलः । “सकत् सकदपो दत्त्वा गायत्री मधुवाताञ्च पठित्वा अश्त्स जपेत् व्याहृतिपूर्विका सावित्री सप्रणवामिति ॥ एतच्च ब्राह्मणहस्ते सतत् सज्जलम् इच्छातो जुषध्वमित्युत्वा भवन्त: प्राशयन्विति मन्त्रेणापोशानाथं दद्यात् “दत्वा जुषध्वमिच्छातो वाचमेतदनिठुरम्” इति विष्णुपुराणात्। "दत्त्वापोशानमासोन: सावित्री त्रिजपेदथ। मधुवाता इति अचं मध्वित्यन्तेन भोजयेत्” इति समुद्र करतेन तेभ्यो दद्यादापोशानं भवन्त: प्राशयन्विति ब्रह्मपुराणोयेन चैकवाक्यत्वात्। ततो गायत्री मधुवातेति चञ्च जपित्वाऽनहीनमिति पठेत्। तथा च यमः। “अन्नहोनं क्रियाहौनं विधिहौनञ्च यद्भवेत् । तत्सर्वमच्छिद्रमस्त्वित्य क्वा यत्नेन भोजयेत् ॥ ततो भुञ्जाने ब्राह्मणेषु सप्रणवां सव्याहृतिकां गायत्री जपेत् एतदनन्तरं मधुवातेति ऋक्त्रयं मधुमधमध्विति च जपेत् तथा च याइवल्काः। “सव्याहृतिकां गायत्रों मधुवाता इति वाचं जया यथासुखं वाच्यं भुजौरं स्तेऽपि वागयताः। अनमिष्ट इविष्यञ्च दद्यादकोधनोत्वरः। प्राप्तेस्तु पवित्राणि जया पूर्वजयन्तथा ॥ अन्नमिष्टमित्यनेन उत्सर्गानन्तरमपि पिटदृश्यर्थमन्त्रान्तरादिकं देयम्। पवित्राणौत्यनेन विष्णुपुरान णाद्युक्तानि सूचितानि। अत्र रक्षीनमन्त्रपाठमाह विष्णुपुराणम्। “यज्ञेश्वरो व्यसमस्तकव्य भोलान्ययात्मा हरित For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy