SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राथतत्त्वम् । २२५ मृगः चत्रियव्रतोपयुक्तमृगचर्मा इति दीपकलिका । चत्र "यक्षरक्षः पिशाचानं मद्यं मांसं सुरासवम् । तदुब्राह्मणेन मात्तव्यं देवानामश्रताहविः” इति मनुवचनेन मद्यादि साह चय्यान्मांसम् श्रममांसमिति भट्टटोकाक्कद्विव्याख्यातं तदृष्ट्वा हे आममांसं न देयमिति वदन्ति । तत्र “मुन्यवानि पयः सोमो मांसं यच्चानुपस्कृतम् । अचारलवणञ्चैव प्रकृत्या हविरुच्यते" इति मनुवचनविरोधात् । श्रवानुपस्कृतमित्यनेन पाकोपस्काररहितमांसमित्युक्तं तदपि हविः । न चानुपस्कृतमविज्ञतं पूतिगन्धादिरहितमिति कुल्लूकभट्टव्याख्यानं युक्त शब्दानभिधेयत्वादिति । गौड़दाक्षिणात्वाभ्यां तथा व्यवक्रियते मुन्यन्नानि नौवारादीनि वशिष्ठः " अन्न' पर्य्युषितं भावदुष्टं सहृल्लेखं पुनः सिद्धमास मृजोषपक्क काममन्तर्दध्ना घृतेन वारिघारितमुपभुञ्जौतेति” श्रामन्तण्डलादि पर्युषितादि ऋजोष पक्कान्तमन्त्र निषिद्धमपि कामं दध्ना घृतेन वाभिघारितमुपभुञ्जीतेत्यनेन भोज्यान्तरासम्भवे एवं भुञ्जतेति नैयतकालिक कल्पतरुणा व्याख्यातं तत्त्रामं तण्डुलादि इति व्याख्यातं तद्दौजञ्च । “ शस्य क्षेत्रगतं प्राहुः सतुषं धान्यसुच्यते । श्रमं वितुषमित्युक्त खिन्नमन्नमुदाहृतम्” ॥ इति वशिष्ठ-वचनेन स्विन्नाखित्रतण्ड लयोयथा संख्यमत्रत्वेन आमत्वेन च परिभाषितत्वात् पूर्वसूत्र ऽपि अन्नामपदाभ्यातथैव प्रतीयते नत्वामपदेनार्द्रकादि प्रतीयत इति । ततश्च "अपाद्यनग्नो तीर्थे च चन्द्रसूर्यग्रहे तथा । श्रामश्राद्धं द्विनैः कार्य्यं शूद्रेण तु सदैव हि” इति प्रचेतोवचनात् तण्ड ुलादेस्तदानीमभ्यक्ष्यत्वऽपि पश्चात् पाकेन मच्यत्ववदाममांसस्य तदानौमभक्ष्यत्वऽपि पश्चात् पाकेन भक्ष्यत्वात् श्राचे देयत्व प्रतौयते । अतएव मनुनैव श्राद्धप्रकरणे “मुन्यन्नानि पयः For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy