________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
वाचतत्वम् ।
अथ गन्धादिदानम्। तत्र गोभिलः । “गन्धपुष्पधपदौपाच्छादनानां सम्प्रदानमिति"। सत्र गन्धादिपञ्चानां इन्दनिर्देशालाघवाञ्च मिलितानां तन्त्रेणैकोत्सर्ग: निवेदनन्तु प्रत्येकशः तथा च शाट्यायनः एष ते गन्ध एतत्ते पुष्प एष ते धप एष ते दीप एतत्ते पाच्छादनम् इति पत्र बहुषु यथेषु सम्पन्नो यव इप्ति जात्यापिकवचनं तहहन्धादौनां प्रत्येक बहुत्वेऽप्येकवचनान्तत्वेन निर्देशः । इदं वः पुष्पमित्यु त्वा पुष्पाणि च निवेदयेत्। प्रमुकामुकगोवैतत्तुभ्यमन वधा नमः" इति ब्रह्मपुराणादिष्वेकजातौयानेकद्रव्येऽपि एकवचनान्तप्रयोगात् प्रतएव नवमाध्यायेऽपि "सूर्यस्य चक्षुर्गमयतात्" इति मन्त्रे सूर्यस्य चक्षुबहुवेऽप्येकवचनान्तपदनिर्देशात् संगनिद्रव्याणामबतीयतेजमा प्रयोगे एकवचनान्तप्रयोग इति विचारितम् । अतएव आभ्यदयिके पात्रयाऽनोसर्गवाक्य एतत्तेऽवम् इति सर्वैः पद्धतिक्वद्भिलिखितम् एवञ्च पितृ. दत्तगन्धादौनां ब्राणाय निवेदने शाट्यायनीत निवेदनवाक्ये ते इत्ये कत्वेन निर्दिष्टम् एकब्राह्मणपक्षे ब्रह्मपुराणे व इति बहुवचनेम निर्दिष्ट तदनकब्राह्मणपक्षे एकस्मिनपि गुरुत्वविवक्षया व इत्याविरोध: तत्र गन्धः। विष्णुः “चन्दनकुटुमा कर्पूरागुरुपद्मकाष्ठान्यमुलेपनार्थे । . अथ पुष्यम्। ब्रह्मपुराणे। "शुक्लाः सुमनसः श्रेष्ठाः तथा पद्मोत्पलानि च। गन्धरूपोपपवानि यानि चान्यानि वत्स्रशः' निषेधमाह "जवादिकुसुम भाण्डौरूपिका सकुरु. एटका। पुष्पाणि वर्जनौयानि वाधकर्मणि नित्यशः” । जवादीत्यादि शब्दा देवं विधं रतकुसुम रूपिका अर्कपुष्प कुरुण्टक: पौता झिण्टो "उग्रगधान्यगन्धौनि चैत्यक्षोअवानि च। पुष्पाणि वर्जनीयानि रक्तवर्णानि यानि च ॥
For Private And Personal Use Only