SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आइतत्वम् । २१३ पाणिनिसूत्रेण यदेयहिधानं तत्सामगप्रयोग एवान्यत्र नियंकार एवार्थशब्दः। प्रागुता वै जवायग्टह्यवचनेऽध्य पात्रखापनौयकुशानां दक्षिणाग्रत्वदर्शनात् तत्पानोपरि पवित्रखापनेऽपि तहट्या पशुप्रोक्षणवत् तथैवं व्यवहारात् पासनासरणीय कुशेषु तथादर्शनेन दक्षिणाग्रत्वव्यवहारात् ब्राह्मणहेर्स पवित्रदानेऽपि तथा प्रतीयते प्रतएव गोभिलीय श्राइकल्पभाष्यकन्महा यशसाढुण्ड पद्धतौ गार्गीयपद्धतौ च पविबाणां दक्षिणायव लिखितमिति नव्यवईमानपशुपत्यपि पालरायमुकुटपद्धतिष्वपि तथा लिखितम् अतएव वशिष्ठोतो विधिः शत्नोद्रष्टव्योऽत्र निरामिशः” इति छन्दोमपरिशिष्टेन वृद्धिश्राद्धे पार्वणधर्मातिदेशेऽपि अध्ये "ज्येष्ठोत्तरकरान् युग्मान् कराग्राग्रपवित्रकान् कृत्वाध्य सम्प्रदातव्यं नैकैकस्यात्र दौयते" इत्यनेन पवित्राणामुत्तराग्रत्वं विधीयते प्रत्येक हस्तऽयं दानं निषिध्यते च अतः पावणे दक्षिणाग्रत्वं एकैकहस्तदानत्व प्रतीयते। गोभिलः। “प्रथमे पात्रे संसवान् समवनौयपात्र न्युज कुर्यात् पिटभ्यः स्थानमसि" इति प्रथमें पात्रे पिटपात्रे संत्रवान् पितामहादिपञ्चायपावस्थशेष जलानि समवनौय पशुप्रोक्षगावत् क्रमेण स्थापयित्वा तत्पात्रस्य प्रपितामहपात्रेणाच्छादनमाह शौनकः । “प्रपितामहपात्रेण पिधाय प्रतिष्ठापयति" इति याज्ञवल्कोन अंपि नत्यावस्याधस्थत्वाभिधानात् पात्रान्तरेण पिधानमाचितं तथा च याज्ञवल्करः। दत्ताध्य संसवां स्तेषां पात्र कला विधानतः। फ्टिभ्यः स्थानमसौति न्युन पात्र कोत्यधः” ॥ विधानतो यथापूर्व स्थापितं तत्क्रमेण तेन प्रपितामहपात्रेणाधः कृतं पिटपात्र जङ्घ मुखावस्थितं न्य न करोति मतु केवलं पिळपान न्युन करोति तदेवपान पानान्तरेयायः For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy