SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाहतत्त्वम् । कुशोपरीत्याह वैजवापरायं "प्राचीनावौति प्रात्राण्यप् पूर्णानि सदर्भाणि सतिलानि दक्षिणाग्रेषु कुशेषु निधाय" इति पवित्रान्तहितेषु मध्यार्पित पवित्रेषु एकैकस्मिन्निति बोसा देवपात्रेऽपि जलादिप्रक्षेपार्था । तथा च याज्ञवल्काः “यवैरन्ववकौाथ भाजने सपवित्रके। शबोदेव्यापयः शिवा यवोऽसौति यवां स्तथा। या दिव्या इति मन्त्रेण हस्तेचयं निवेदयेत् ॥ गोभिलः। “एकैकसिमबेव तिलानावपति तिलोऽसि सोमदैवत्यो गोमवो देवनिर्मितः। प्रत्नमतिः पृक्तः स्वधया पितृन् लोकान् प्रोणाहि नः स्वाहा" इति सौवर्णराजतौडम्बरखाजमणिमयानां पात्राणामन्यतमेषु अप्रसिद्धपनपुटेषु वा यानि वा विद्यन्ते एकै कस्मिन्नेकैकेन ददाति सपवित्रेषु इस्तेषु “या दिव्या प्रापः पयसा सम्बभूवुर्या अन्त. रौधा उत्पार्थवी- हिरण्यवर्णा यजिया स्तान प्रापः शिवाः मध्योनाः सुहवा भवन्तु" इति पाठवा असावेतत्तेयं मिति प्रत्र एकैकस्मिन्निति पूर्वसूत्रप्रकतत्वादेव प्रत्येकपात्रलाभ पुनर्य देकैकस्मिनिति नियमाभिधानं तन्मन्चे पितृनिति बहुवचनदर्शनादावाहनादिमन्त्रपाठवत् सवन्मन्त्रपाठःस्यादिति तविषेधार्थं किन्तु प्रत्येकमेव तिलप्रक्षेपमन्त्रः बहुवचनन्तु "एतहः पितरो वासः” इति वत्प्रयोगसाधुत्वेनोपपन्नम्। अत्र तिलानावपतौत्यविशेषित गोभिल-दर्शनात् देवपक्षेऽपि तिलप्रक्षेपः। तथा च विखे देवा स प्रागत इत्यावाद्य विकरणमपि तिलानामिति कर्कोपाध्यायमतं यत् तत्र युक्तम्। पावाहयेत्यनुन्नातो विखे देवा स इत्यचा। यवैरनुविकौाथ भाजने सपवित्रके। शबोदेव्यापयः क्षिता यवोऽसौति यवांस्तथा" इति याज्ञवल्काविरोधात्। यवतिलप्रक्षेपानन्तरं गन्धपुष्यप्रक्षेपणमाह ब्रह्मपुराणम्। “अाः For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy