SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वाइतश्वम् । विश्वां देवांश्च संयजेत् । पितृभ्यश्च ततो दद्यादवमामन्त्रणेन तु ॥ अमुकामुक गोत्रे तत्तुभ्यमत्रं स्वधा नमः” ॥ एतद्द इति बहुवचनान्तोपादानेन सम्बोध्या विश्वे देवा अपि तथा प्रतौयन्ते तथा विश्वान् देवान् प्रति बृहस्पतिना च तत्तत् श्राद्धे ऋतु दचादिसंज्ञकद्दितयद्दितयोक्तत्वात् तत्तत् सार्थकत्वाय सर्वस्यप्सरस इति वत् पुरूरवो माद्रवसौ विश्व े देवा एतद्दोऽत्रं नमः" इति द्विवचनबहुवचनाभ्यां वाक्यरचना पितृदयितादौ -लिखिता गरुड़पुराणेऽप्येतादृशौ वाक्यरचना । इच्छाश्राह क्रतुदचादि नामान्युक्वा वृहस्पतिना तदज्ञाने पागच्छन्वित्यादि मन्त्रपाठ उक्तः यथा “ उत्पत्तिं नामचैतेषां न विदुर्ये द्विजातयः । श्रयमुच्चारणीयस्तैः श्लोकः श्रद्धासम न्वितैः ॥ श्रागच्छन्तु महाभागा विश्वे देवा वरप्रदाः । ये यत्र विहिता या साधवाना भवन्तु ते ॥ इति ततञ्च नामजाने सुतरां तस्यैवोच्चारणं प्रतीयते । अतएव २०५ । देवे नम इत्यनेन त्यागमाह विष्णुः । " नमो विश्व भ्यो देवेभ्य इत्यवमादौ प्राप्त खयोर्निवेदयेदिति” अत्र नम इत्यनेन विश्व भ्यो देवेभ्यो दद्यादित्यन्वयः । ततो देवपचकर्मानन्तरं पित्वादित्रिकं मातामहादि त्रिकञ्च सम्बुद्धान्तगोत्रसम्बन्धनाम्ना एतत्तुभ्यमत्र' स्वधेति सर्वशाखि गोचरपौराणिकत्व ेन सम्बोधनेन नामान्तमुच्चार्य तत्तच्छाखोक्तप्रकारेण वाक्यरचना । अत्र "ये ऽचय्योदकेचैव पिण्डदानेऽवने जने । तन्त्रस्य विनिवृत्तिः स्वात् स्वधावचन एव च ॥ इति छन्दोगपरिशिष्टवचनादसति वाधके लाघवमेव तन्त्रतान्याये युक्तिरित्युक्तत्वाच्च अर्ध्यादेfरतरत्र " एतद्दः पितरो वासस्विति जल्पन् पृथक् पृथक् । अमुकामुकगोवैतत्तुभ्यं वासः पठेत्ततः । दद्यात् क्रमेण वासांसि श्वेतवस्वभवा दशा: " ॥ इति ब्रह्मपुराणवचने वासो १८ For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy