________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
घाइतत्वम् । नौवीमध्ये च ये दर्मा ब्रह्मसूत्रे च ये धृताः ॥ पवित्रां स्तान् विजानीयादयथा कायस्तथा कुशाः। प्राचम्य प्रयतो नित्यं पवित्रण हिजोत्तमः। नोच्छिष्टन्तु भवेत्तत्र भुक्तशेषं विवर्जयेत्” ॥ इति वचनानुरोधात् पवित्रदानमेव सम्यक् ।
अथानुन्जा । पूर्वदिननिमन्त्रणे तदहनिमन्त्रणे वा श्राइदिने निमन्त्रणानन्तरमनुज्ञाग्रहणमाह आपस्तम्बः । “पूर्वेधुनिवेदन वेदनं परेाद्वितीयं रतौयमामन्त्रणमिति" निवेदनं खो मया श्रा कर्त्तव्यं तत्र भवन्तो निमन्त्रणौया इत्येवं रूपं निवेदनम् । हितोयं त्वामहं निमन्वये इत्यनेन निमन्त्रणम्। लयि बाहमहं करिष्ये इति तोयमनुजाग्रहणरूपं तत्र दर्भवटपक्षे निवेदननिमन्त्रणयोरभावः किन्वनुज्ञायां त्वयोति स्थाने दर्भमयब्राह्मणे इति वक्तव्य साक्षात् ब्राह्मणपक्षे हितोयहतीयमिति बोधनापेक्ष्य ब्रह्मपुराणम्। "उपवेश्य जपेद्धीमान् गायत्रीं तदनुज्ञया। मन्वं वक्ष्यामहं तस्मादमृतं ब्रह्मनिर्मिीतम् ॥ देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । नमः स्वधायै स्वाहायै नित्यमेव भवन्विति ॥ श्राद्यावसाने श्राइस्य निरावृत्त्या जपेत् सदा। पिण्डनिवपणे चैव जपेदेतत् समाहितः ॥ पाठ्यमानमिमं श्रुत्वा श्राद्धकाल उपस्थिते । पितरःक्षिप्रमायान्ति राक्षसाः प्रट्रवन्ति च" ॥ उपवेश्य ब्राह्मणानुपवैश्य तदनुजया तस्य श्रावस्यानुज्ञया ततश्च कुरुवेति प्रतिवचने लब्धे श्राद्धाङ्गत्वेन गायत्रीजपादिकं कुर्य्यादित्यर्थः। तथा च ब्रह्माण्ड पुराणम्। “श्राई करिष्य इत्येवं पृच्छोहिप्रान् समाहितः। कुरुष्वेति स तैरुक्तः कुादर्भासनं तथा” ॥ विप्रान् निमन्वितब्राह्मणान् तदसम्भवे ब्राह्मणान्तरानपि कुरुष्वेति प्रत्य त्तरस्य उभयत्र सम्भवात्। अतएव पिटदयितायां श्राद्धानुज्ञानन्तरं गायत्रीजप उक्तः न च गायत्री
For Private And Personal Use Only