SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०० श्राद्धतत्त्वम्। एकोद्दिष्टे विश्वदेवकरणाकरणयोः शाखिभेदेन व्यवस्था। तत्र सामगयजुविदोह्यानुसारात् विश्वदेवरहितत्वं साग्ने ग्वेदि. नोविखदेवसहितत्वं तद्ग्रह्यपरिशिष्टोक्तत्वात् यथा “यस्मिन्नवे पुराणे वा विश्व देवा न लेभिरे। प्रारं तद्भवैच्छाई वृषलं मन्त्र वर्जितम् ॥ इति । “काम्यं कामाय तु हितं काम्यमभिप्रेता थसिद्धये । पार्वणेन विधानेन तदप्यक्तं खगाधिप" इति भविष्य पुराणोतं काम्यश्राद्धे कामाय इत्यनेनैवाभिप्रतार्थलाभे अभिप्रेतार्थसिद्धय इति यत् पुनरुपादानं तत् स्वगतपुवादिफलोद्देश्यकत्वेन तिथ्यादि श्राद्धानामेवात्र काम्यत्वार्थम् अत:संक्रान्त्यादिः श्राहादस्य भेदः । एवञ्च संक्रान्त्यादिश्राद्ध पिटहप्तेः प्राधान्य पुत्रादेः फलस्यानुषङ्गिकत्व तिथ्यादिश्राद्धे तु पुत्रादेः फलस्य प्राधान्यं पिटप्रानुषङ्गिकफलत्वमिति देवविशेषवाचकस्य अपि पुरूरवस ऊकारमध्यता पितुदयिता-बालकाण्ड-कल्पतरुमैथिलग्रन्थप्राचीनथादविवेकेषु तथा लिखनात् रायमुकुटप्रभृतिभिरेव पुरोरूयन्त इति स्वकपोलरचित व्युत्पत्त्या ओकारयुक्तः पाठः कृतः। स तु राजविशेषवाचकः । . अथासनम्। तत्र विशेषमाह देवलः। “ये चात्र विश्व देवार्थ विप्राः पूर्व निमन्त्रिताः। प्राङ्मुखान्यासनान्येषां विदर्भोपहितानि च ॥ दक्षिणामुखयुक्तानि पितृणामासनानि च। दक्षिणायैकदर्भाणि प्रोक्षितानि तिलोदकैः” ॥ प्रान. खत्व दक्षिणामुखत्वञ्चाग्रभागापेक्षया ज्ञेयम् एषां विखदेवब्राह्मणानां पितृणां पिटब्राह्मणानामेतञ्चासनं ब्राह्मणोपवेशनाथं नतु विश्वदेवार्थ पित्राद्यर्थवा तथा च यमः। “ततः सिद्धमिति प्रोच कल्पिते. प्रासने तथा। पासवमिति तान् ब्रूयादासनं संस्मृशन्नपि” इत्यत्र कल्पितासनस्य ब्राह्मणोपवेशन एवोपयोगावगतेविखदेव पित्राद्यर्थासनन्तु कुशवयात्मकमेव For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy