SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अाइतत्त्वम् । १८१ "श्रुतिस्माविरोधे तु श्रुतिरेव गरीयसी । अविरोधे सदा कार्य स्मात्तं वैदिकवत् सदा ॥ इति अपरपक्षस्य कृष्णपक्षस्य 'तथाच शुक्ल प्रतिपदादिमासमधिकृत्य श्रुतिः। “पूर्वः पक्षो देवानामपर: पक्षः पितृणाम्” इति । यद हरिति चतुर्दशौताकृष्णपक्षीयां यां काञ्चितिथिं प्राप्य शौचादिद्रव्यसम्पदुप. पद्यते तस्मिन् श्राद्ध कुर्यात । चतुर्दशीवर्जनमाह मरीचिः । “विषशस्त्रश्वापदा हि तिर्यग्ब्राह्मणघातिनाम्। चतुर्दश्यां क्रिया कार्या अन्येषान्तु विगहिता” ॥ विषादिसाहचर्यात् ब्राह्मणघातौति ब्राह्मणकतघातोऽस्यास्तौति बोध्यम्। प्रत्न यदमावास्यापञ्चमीप्रभूति तत्पूर्वकष्णप्रतिपदादितिथ्यपादानं. तत्प्रतिपदाद्यपेक्षया परपरकालस्य थाई निरग्नेः प्राशस्त्यजापनार्थ तथाच निगमः। “अपरपक्षे यदहः सम्पद्यते अमावास्यायान्तु विशेषेण” इति। अन्यतिथावपि श्रादमाह गोतमः । “तथा सर्वस्मिन् दिने द्रयदेशसन्निधौ कालनियमः शक्तितः” इति योऽयम् अमावास्यादिकालनियमः सव्यस्य शक्तस्य अरोगिणो बोद्धव्य इति श्राइविवेकः । चतुर्दशौवर्जनमाह मनुः । “कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् । श्राद्दे प्रशस्तास्तिथयो यथैता न तथेतरा" इति। यत्त अमावास्याष्टका कृष्णपक्षपञ्चदशीषु च" इत्यभिधाय । “एतचानुपनौतोऽपि कुयात् सर्वेषु पर्वम्। श्राद्ध साधारणं नाम सर्वकामफलप्रदम् ॥ भार्याविरहितोऽप्येतत् प्रवासस्थोऽपि नित्यशः । शूद्रोऽप्यमन्त्रवत् कुर्यादनेन विधिना बुध" इति मत्स्यपुराण कृष्णपक्षको नामावास्याया नित्यश इत्यनेन नित्यत्वाभिधानं तदनुपनौतस्य । “जाते कुमारेऽरणिं मथित्वा तम्मिन्नायुष्य होमान् जुहोति तस्मिन् चड़ाकरणोपनयनव्रतादेशगोदानक्रियास्तस्मिन्नेवेनमुद्दाहयेयुः” इति वैजवपापोक्त जाताग्नेः “अपिशब्दसमुच्चितोपनौतस्य च साग्नेः कर्तव्यत्वपरं तयोरमावास्यातिरित कृष्णपक्षनिमित्तकपार्वणनिषेधात्। तथाच मनुः “न दर्शन विना श्रादमाहित ताग्नेदिजन्मन" इति अन्यथा वाक्यभेदापत्तेः ।। अनामावास्याकर्तव्यपर्वकर्तव्ययोः पार्वणवमाह भविष्य For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy