SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिथितत्त्वम् । १५७ पूजामन्त्रः। “विश्वरूपस्य भाऱ्यांसि पद्म पद्मालये शुभे । महालक्ष्मि ! नमस्तुभ्यं सुखरात्रि कुरुष्व मे ॥ वर्षाकाले महाघोरे यन्मया दुष्क तं कृतम् । सुखरात्रिप्रभातेऽद्य तन्मे लक्ष्मीव्येपोहतु॥ या रात्रिः सर्वभूतानां या च देवेष्ववस्थिता । संवत्सरप्रिया या च सा ममास्तु सुमङ्गला ॥ माता व सर्वभूतानां देवानां सृष्टिसम्भवा। आख्याता भूतले देवि ! सुखराति नमोऽस्तु ते ॥ लक्ष्मेर नम इति त्रिः पूजयेत्। अथ अर्योदययोगः। स च रविवारव्यतीपातश्रवणनक्षत्रैयुक्ता चेत् पौषमाघयोरमावास्या स्यात्तदा भवति। यथा पाश्चात्यनिर्णयामृते। “प्रमाकपात श्रवणैर्युता चेत् पौषमाघयोः। अोदय: स विज्ञ यः कोटिसूर्यग्रहै: समः ॥ पत्र सूर्यपर्वशताधिक इति कत्यचिन्तामणौ पाठः । तथा “दिवैव योग: शस्तोऽयं न तु रात्रौ कदाचन । स्कन्दपुराणे। “अझैदये तु संप्राप्ते सर्व गङ्गासमं जलम् । शुद्धात्मानो हिजाः सर्वे भवेयुर्ब्रह्मसम्मिताः। यत्किञ्चित् क्रियते दानं तहानं सेतुसन्निभम्”। विष्णुशिवस्नान प्रशस्तकालोऽपि वृहबारदीयम् । "प्रोदये च पुण्यार्के हस्तार्के रोहिणौबुधे” इति।। अथ युगाद्याः। तासु च “युगाद्या वर्षद्धिश्च सप्तमी पार्वतीप्रिया। रवेरुदयमोक्षन्ते न तत्र तिथियुग्मता" । इत्यनेन व्यवस्था। ब्रह्मपुराणे। “वैशाखे शुक्लपक्षे तु तौयायां कृतं युगम्। कार्तिक शुक्लपक्षे तु नेताऽथ नवमेऽहनि ॥ अथ भाद्रपदे कृष्ण त्रयोदश्यान्तु हापरम्। माघे च पौर्णमास्यां वै घोरं कलियुगं स्मृतम्। युगारम्भास्तु तिथयो युगाद्यास्तेन विश्रुता:” ॥ पत्र वैशाखादयः पोर्णमास्यन्ता एव। ब्रह्मपुराणे । तथैव तिथिकृत्याभिधानात्। मुख्यवाचित्वे कार्तिके नवमेऽहनौत्यनेनैव सिद्धौ शुक्लपक्ष इति व्यर्थं स्यात् तेन भाद्रकृष्णत्रयोदशौ अखयुक् कृष्णपक्षौ येति मैथिलोक्तं निरस्तम्। पासा प्रशंसामाह विष्णुपुराणं “वैशाखमासस्य तु या तौया नवम्यसौ कार्तिक शुक्लपक्षे। नभस्य मासस्य तमिस्रपक्षे त्रयोदशो पञ्चदशौ च माघे ॥ एता युगाद्याः कथिताः पुराणे For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy