SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिथितत्त्वम् । १८१ इत्यादि पुराणोयेनैकपाणिदत्तभक्षण निषेधेन तन्मात्रपरि वेशनस्यापि निषिडत्वात् व्यक्तं मत्स्यपुराणौयपितृकल्पे "उभाभ्यामपि हस्ताभ्यामाहृत्य परिवेशयेत्” । पाणिभ्यामपि पात्रान्तरितं कृत्वा देयम् । “हस्तदत्ताश्च ये स्नेहा लवणं व्यञ्जनानि च। दातारं नोपतिष्ठन्ते भोक्ता भुक्त च किल्विषम् ॥ तस्मादन्तरितं देयं पर्णेनाथ तृणेन वा । प्रदद्यान्न तु हस्त ेन नायसेन कदाचन" ॥ इति वशिष्ठेन सामान्यतो विधानात् पितृभक्तितरङ्गिण्यामप्येवम् । वृहस्पतिः " यद्य ेकं भोजयेत् श्राड स्वल्पत्वात् प्रक्कृतस्य च । स्तोकं स्तोकं समुद्धृत्य तेभ्योधनं निवेदयेत्” ॥ प्रकृतं श्राद्दोचितं द्रव्य स्तोकं स्तोकं पात्रे समुद्दत्य एकस्मिन्नेव पित्रादिभ्यो विभज्यान निवेदयेत् संकल्पयेदित्यर्थः । वृष कृष्णभूजा तेनैव वैधकम्माचरणं तथा च हरिवंशे शत्र प्रति सुरभिवाक्यम् । “कर्षकान् पुङ्गवैर्वायैर्मेध्येन हविषा - सुगन् । श्रियं शकृत् प्रवृत्तेन तर्पयिष्यामहे वयम्” ॥ अत्र पुङ्गवैग्त्युिपादानात् तेन च स्त्रो गवौवाहनस्यावैधत्वेन तज्जातद्रव्यस्यावैधत्वं प्रतौयते । श्राहयपाननिषेधे पैठीनसिः । "सौमकाय सपाषाणपात्राणि होनपात्राणि भग्नपात्राणि चेति” । हारीतः । " डौनपात्रन्तु तत् प्रोक्तं न्यूनमष्टाङ्गलात्तु यत्” । स्मृतिसारसागरे स्मृतिः । " नारिकेलजलं कांस्ये ताम्रपा स्थितं मधु । गव्यञ्च ताम्रपात्रस्थं मद्यतुल्यं घृतं विना ॥ ताम्रपाष्टतं मांसं यश्च गव्यं घृतेतरत् । श्रामिषन्त गवां मासं दधिमद्यं पयोरजः ॥ द्रव्यान्तरयुतं मांसं पयसा संयुतं दधि । पयोऽनुद्धृतसारच ताम्रपात्रो न दुष्यति” ॥ एतत् पराधीनुसाराच्छारदातिलकोक्तम् । "ततश्च संस्कृते वह्नौ गोक्षौरेण चरु पचेत् । अस्त्रेण चालिते पात्र नवे ताम्रमयादिके” ॥ अस्त्रेण अस्त्रमन्त्रेण । डशातातपः । पात्र तु मृण्मये यस्तु श्राड भोजयते पितॄन् । स वै दाता पुरोधाव भोक्ता च नरकं व्रजेत् ॥ गुणांश्च सूपशाकाद्यान् पयोदधि घृतं मधु । विन्यसेत् प्रयतः सम्यक् भूमावेव समाहितः " ॥ भूमौ न तु पावान्तरोपरि तत्तत् पात्राणि । मार्कण्डय - १६ For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy