SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९५६ तिथितत्त्वम् । " मन्त्रसिद्धिः स्याद्देवता च प्रसौदति । अथवान्य प्रकारोऽयं पौरचारणिको विधिः । चन्द्र सूर्योपरागे च स्नात्वा प्रयतमानसः । स्पर्शादि मोक्षपर्यन्त जपेन्मन्त्रं समाहितः । जपात् दशांशतो होमं तथा होमात्र तर्पणम् । एवं कृत्वा तु मन्त्रस्य जायते सिद्धिरुत्तमा” | गोपालमन्त्र तर्पणे तु होमसम संख्यत्वं यथा । “इह गोपाल मन्त्राणां तर्पणं होमसंख्यया । समं ज्ञेयन्तु सर्वेषामित्यागमविदो विदुः ॥ पुरस्क्रियाचय्यां याम् । “होमाथको जपं कुर्य्यर्होम संख्या चतुर्गुणम्। षड्गुणं चाष्टगुणितं यथासंख्यं द्विजातयः ॥ तेषां स्त्रोणान्तु विज्ञेयस्तेषामेव समोजपः । यं वर्णमाश्रितः शूद्रस्तन्नपस्तस्य कौर्त्तितः ॥ तथा " मूलमन्त्रं समुच्चार्थं तदन्ते देवताभिधाम् । द्वितीयान्तामहं पश्चात्तर्पयामि नमोऽन्तकः । तर्पणस्य दशांशेन मार्जनं कथितं किल । तचैवं देवतारूपं ध्यात्वात्मानं प्रपूज्य च । नमोऽन्तं मन्त्रमुच्चार्य तदन्ते देवताभिधाम् । द्वितीयान्तामहं पश्चादभिषिञ्चाम्यनेन तु । तोयैरञ्जलिना शुद्ध रभिषिचेत् स्वमूईनि । मार्जनस्य दशांग्न ब्राह्मणानपि भोजयेत् । विप्राराधनमात्रेण व्यङ्गं साङ्ग भवेदयतः । जपो - चापूर्वको होमस्तर्पणं चाभिषेचनम्। भूदेवपूजनं पञ्च प्रका त्रैश्च पुरस्क्रिया” ॥ तत्र प्रयोगः । खात्वाचम्य तत्सादित्यचार्थ पद्येत्यादि राहुग्रस्ते निशाकरे अमुकगोत्रः श्रोषसुक देवशर्मा अमुकदेवताया अमुकमन्त्रसिद्धिकामो ग्रासाद्विमुक्तिपय्यन्तं तज्जपमहं करिष्ये इत्यभिलाय तावत्कालं जपेत् । ततः प्रातः पूजयेत् । ततो जपदशांगहोमं कुर्य्यात् तदसम्भवे राहुग्रस्त निशाकरकालीनामुकमन्त्र जपदशहोम समसंख्या चतुर्गुण जपमह रिये इति सङ्कल्पा जपं कृत्वा समर्पय राहूग्रस्त निशाकर कालोनामुकमन्त्र जपदशांशहोम तद्दशांश तर्पणमहङ्करिष्य इति सङ्कल्पा मन्त्र मुबार्थ्यामुक देवतामहं तर्पयामि नमः इत्यनेन तर्पयेत् । गोपाल मन्त्रे तु होमदशांश इत्यत्र होमसमसंख्येति निर्देश्यं ततस्तु राहूग्रस्त निशाकर का लौनामुक मन्त्रजपदशांगहोम तहशांग तर्पण तहमांशाभिषेक महं For Private And Personal Use Only "
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy