________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
तिथिञ्चाईविनिर्गताम् । दृष्ट्वोपवासः कर्त्तव्यः कथं शङ्कर जानता " ॥ शङ्कर उवाच: । “सा तिथिस्तदहोरात्र यस्यामभ्युदितो रविः । तया कर्माणि कुर्वीत ह्रास हो म कारमाम् ॥ सातिथिस्तदहोरात्रं यस्यामस्तमितो रविः । तया कर्माणि कुर्वीत जामवृद्धौ न कारणम्” इति । " शुक्लपक्षे तिथिग्रह्या यस्यामभ्युदितो रविः । कृष्णपक्षे तिथिग्रा यस्यामस्तमितो रविः । अत्रामावास्यावत्तिथिवृद्धिचयाभ्यां न व्यवस्था । किन्तु रवेरुदयास्तमयतिथिसम्बन्धात् शुक्लकृष्णपचाभ्यां व्यवस्था । सा च युग्माद्यनाघ्राततिथिकर्मपरा सामान्य विशेषन्यायात् । युग्ममाह गृह्यपरिशिष्टं निगमच । “युग्माग्निकृतभूतानि षण्मुन्योर्वसुरन्ध्रयोः । रुद्रेण द्वादशीयुक्ता चतुर्हश्याथ पूर्णिमा || प्रतिपदाप्यमावास्या तिथ्योर्युग्म महाफलम् । एतास्तं महाघोरं हन्ति पुण्यं पुराकृतम्” ॥ द्वितीयाटतोययोश्चतुर्थीपञ्चम्योः षष्ठौ सप्तम्योरष्टमौनवम्योरेकादशौद्वादश्योश्चतुर्दशौपौर्णमास्योः प्रतिपदमावास्ययोर्युग्म मेलनं तत्तत्तिथिमात्रनिमित्त के कमणि महाफलम् । एतत् प्रयोजनन्तु तिथिविशेषविहिते कर्मणि तिथिखण्ड विशेष नि यमनम् । स्वतिथ्या कर्मानिर्वाहे सहायभावे नान्यतिथ्यनुप्रवेशादुपवासाद्याचरणञ्च । अतएव विष्णुधर्मोत्तरे । सा तिथिस्तदहोरात्रमित्यनेन खण्ड तिथेरहोराचत्वानुकीर्त्तनमहोरात्रसाध्योपवासादिकर्मार्हत्वार्थं तच्च तिथ्यन्तरसहाय भावं विना प्रायशो न सम्भवतौति । अतः प्रातःकाले तत्ततिथ्यलाभे तिथ्यन्तरेऽप्युपवाससङ्कल्पः । अहोरात्राभोजनरूपस्य तस्य प्रातरारम्भात्वात् । संवत्सर प्रदीपेऽपि "प्रातः सन्ध्यान्ततः कृत्वा सङ्कल्पं बुध आचरेत्” । इत्युक्तम् अत्रेदं वीज' कर्मस्तावदपूर्वजनकत्वेन विधेयत्वेन च प्राधान्यं तिष्यादेस्तु
For Private And Personal Use Only