________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१३४
तिथितत्त्वम् । देव नश्यति। अब्दायुतञ्च तिष्ठेत्त वर्गलोके न संशयः । ब्रह्मपुराणे। "महाज्येष्ठयान्तु यः पश्येत् पुरुषः पुरुषोत्तमम्। विष्णुलोकमवाप्नोति मोक्ष गङ्गाम्बमन्जनात् ॥ ऐन्द्र गुरुः शशौचैव प्राजापत्ये रविस्तथा। पूर्णिमा गुरुवारेण महाज्येष्ठो प्रकीर्तिता" ५ ऐन्द्र ज्येष्ठायाम्। प्राजापत्ये रोहिण्याम् । विना गुरुवारेणापि। “ऐन्द्र गुरुः शशौचैव प्रजापत्ये रविस्तथा। पूर्णिमाज्येष्ठमासस्य महाज्येष्ठौ प्रकौर्त्तिता" ॥ अनुराधास्थगुरावपि । “ऐन्द्र मैत्रे यदा जोवस्तत्यञ्च दशके रविः । पूर्णिमा शक्रचन्द्रेण महाज्येष्ठौ प्रकीर्तिता" ॥ अनुराधास्थचन्द्रेऽपि व्याघ्रभूतिः। “ऐन्द्रः वथवा मैत्रे गुरुचन्द्रौ यदास्थितौ। पूर्णिमा ज्य टमासस्य महाज्यैष्ठौ प्रकीर्तिता" । राजमार्तण्डः। “ज्य ठे संवत्सरेचैव ज्येष्ठमासस्य पूर्णिमा। ज्येष्ठाभेन समायुक्ता महाज्य ठौ प्रकौति ता" ॥ ज्येष्ठसंवत्मरच "ज्येष्ठामूलोपगे जौवे वर्ष स्याच्छकदैवतम्” ॥ इति विष्णुधर्मोत्तरोतो ग्राह्यः। न तु संवत्सरादि पञ्चकान्तर्गत वर्षविशेषः ज्य ष्ठ इति वर्षविशेषणस्य वैयपित्तेः । संवत्सरे यदि स्यादितिपाठ: काल्पनिक: प्रपञ्चस्तु मलमासतत्त्वेऽनुसन्धेयः । विष्णुधर्मोत्तरे ब्रह्म पुराणम्। “मामि ज्य ष्ठे तु संप्राप्ते नक्षत्रे शक्रदैवते। पौर्णमास्यां तदा मानं सर्वकामं हरईिजाः॥ तस्मिन् काले तु ये माः पश्यन्ति पुरुषोत्तमम्। वलभद्रं सुभद्राञ्च ते यान्ति पदमव्ययम्" ॥ स्कन्दपुराणम्। “ज्य ष्ठयामहञ्चावतोर्णस्तत् पुण्यं जन्मवासरम् । तस्यां मे सपनं कुर्यात् महामानविधानतः । ज्योष्ठयां प्रातस्त ने काले ब्रह्मणा सहितञ्च माम्। रामं सुभद्रां संम्राज्य मम लोकमवाप्नुयात् ॥ विष्णुधर्मोत्तरे। “पोर्णमासी तथा माघौ श्राबणौ च नरोत्तम। प्रौष्ठपद्यामतौयायां तथा कृष्ण त्रयोदशौ। एतांस्तु पाइकालान् वै नित्या नाह प्रजापति:" ॥ अत्र पूर्वदिने सङ्गवलाभे रोहिणलाभे वा परदिने सङ्गवालाभे पूर्वदिने श्राहम्। "शक्लपक्षस्य पूर्वाह्न थाई कुर्यात् विचक्षणः। कृष्णपक्षापराझे तु रोहिणन्तु न लखबेत्” इति। वायुपुराणात उभय दिने त तमामे त परदिन ।
For Private And Personal Use Only