SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२४ तथितत्वम् । भ्रामण मन्त्रः शीतलोष्णसमायुक्त सकण्टकदलान्वित। हर पापमपामार्ग : भ्राम्यमाण: पुनः पुनः ॥ ततः प्रदोषसमये दौपान् दद्यात् प्रयत्नतः । ब्रह्मविष्ाशिवादौनां भवनेषु मठेषु च" ॥ भविष्ये “कार्तिके भोमवारे तु चित्रा कृष्ण चतुर्दशी। तस्यामाराधितः स्थाणुन येच्छिवपुरं ध्रुवम् ॥ यां काञ्चित् सरितं प्राप्य कृष्णपक्षे चतुर्दशौम्। यमुनायां विशेषेण नियतस्तर्पयेद् यमान् ॥ यमाय धर्मराजाय मृत्यवे चान्तकाय च । वैवस्वताय कालाय सर्वभूतक्षयाय च ॥ प्रोडम्बराय दनाय नौलाय परमेष्ठिने । वृकोदराय चित्राय चित्रगुप्ताय वै नमः । एकैकस्य तिलैर्मियां स्त्रों स्त्रोन् दद्याज्जलाअन्लोन्। संवसरकृतं पापं तत्क्षणादेव नश्यति” ॥ अनाचारात् चतुदंशशाकभक्षणञ्च कर्त्तव्यम् अत्र निर्णयामृतधृतं “मोल केमकवास्तकं सर्षपं कालञ्च निम्ब जयाम्। शालिचि हिलमोचिकाञ्च पटुकं शौलफ गुडुचों तथा ॥ भण्टाकों मुनिषण्व कं शिवदिने खादन्ति ये मानवाः। प्रेतत्वं न च यान्ति कात्तिकदिने कृष्णे च भूते तिथौ" ॥ जयां जयन्ती पटकं पटोलम् । भविष्थे “श्चिके शुक्लपक्षे तु या पाषाणचतुर्दशो। तस्यामाराधयेगोरों नक्तं पाषाणभोजने:” ॥ पाषाणाकारपिष्टभोजनैः। यमः "माधे मास्वसिते पक्षे रटन्त्याख्या चतुर्दशौ। तस्थामुदयवेलायां स्नातो नावेक्षते यमम् ॥ उदयवेलायामरुणोदयवेलायाम्। “अनर्काभ्यदिते काले माघ कृष्ण चतुदशौ। सतारव्योमकाले तु तत्र स्नानं महाफलम्। स्नात्वा सन्लयं तु यमान् सर्वपापैः प्रमुच्यते”। अत्र तिथिऋत्यत्वात् गौणचान्द्रादरः। अवारुणोदय काल एव स्नानं पूर्वोक्तचतुदशयमतपंणञ्च ॥ यत्त उदयवेलायां सूर्योदयवेलायां अनर्काभ्युदित इतौषदर्थे नजिति व्याख्यानं तत् समुद्र करभाष्यतसतारव्योमेत्युत्तरार्दानवलोकनेनेति । अथ शिवरात्रिव्रतम्। कालमाधवौये स्कान्दे नागरखण्डं "माघमासस्य शेषे या प्रथमे फाल्गुनस्य च। कृष्णा चतु. दशौ सा तु शिवरात्रिः प्रकीर्तिता"। अत्रै कस्यास्तिथेर्माघौयत्व फाल्गुनीयत्वे मुख्यगौणत्तिभ्याम् अविरुद्धे ततस्तु For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy