SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिथितत्त्वम् । इति वाच्यम् । “भोगाय क्रियते यत्त स्नानं यादृच्छिकं नरैः । तनिषिद्ध दशम्यादौ नित्यनैमित्तिके न तु” ॥ इति हेमाद्रिकृतवचनेन रागप्राप्त स्नान एव निषेधात् नक्षत्रेऽपि तथा कल्पनात्। अत्र त्रयोदश्यां पूर्णायां पूर्वाह्न तरकाले नक्षत्रादिसत्त्वे परदिने पूर्वाह्न तिथिनक्षत्रलामेऽपि पूर्वदिन एव स्नानम। तथा च कालमाधवौये नारदौयम्। “प्रादित्योदयवेलाया प्रारभ्य षष्टि नाडिकाः। तिथिस्तु सा हि शुद्धा स्यात् सार्वतिथ्योह्ययं विधिः ॥ अत्र पूर्वतिथेः शुद्धत्वाभिधानात् तत्परतिथेरशुद्धत्वाभिधानं प्रतौयते। गवावपि वारुण्यादिषु गङ्गायां स्नानम्। “दिवारानी च सन्ध्यायां गङ्गायाञ्च प्रसङ्गतः। नात्वाखमेधजं पुण्यं रहेऽप्य त तज्जलैः”। इति। ब्रह्माण्ड पराणे गन्धर्ववाक्यञ्च । “अहोरात्री प्राप्त वतो जलं ब्रह्मविटो जनाः। गहयन्ति जनान् सर्वान वनस्थान नृपतौनपि” ॥ अवार्जनं प्रति वचनम्। “समुद्र हिमवत् पावें नद्यामस्याच दुर्मते। गत्रावहनि मध्यायां कस्य गुप्तः परिग्रहः। अमम्बाधा देवनदी बर्गमम्पादिनौ शुभा। लथमिच्छसि तारोह नैष धर्मः सनातनः। अनिवायं ममत्वावं तव वाचा कथं वयम्। नस्पृशेम यथा कामं पुण्यं भागौरथौजलम् ॥” इति गविञ्चराधिकारमुपक्रम्यादि पार्वणि “सर्व एव शुभकालः सर्वोदेशस्तथा शुभः। सर्वोजनस्तथा पात्र स्नानादी जाह्नवौजले" ॥ इति भविष्यपुराणे च सामान्यतः प्रतिप्रसवात्। पात्रमधिकारी। ग्राहस्थरत्नाकरे देवलः। “महानिशा तु विज्ञेया मध्यमं प्रहरइयम्। तस्यां स्नानं न कर्त्तव्यं काम्यनैमित्तिकाते" ॥ अन महानिशायामपि काम्य नैमित्तिकं स्नानं प्रतीयते। - भविष्ये "चैत्र शुक्लत्रयोदश्यां दमनं मदनात्मकम्। वत्वा संपूज्य विधिवहीजयेाजनेन तु। तत्र सन्धुक्षित: काम: पुत्रपौत्र विवईनः । कामदेवस्त्रयोदशयां पूजनीयो यथाविधि । रतिप्रीतिसमायुक्तो ह्य शोकमणिभूषितः” ॥ दमनो दमनकवृक्षः सन्धक्षितः पूजितः । कामदेवध्यानन्तु “चापेषुधक कामदिवो रूपवान् विश्वमोहनः ॥ तन मन्त्रः । “पुष्पधन्वन् नमस्ते. For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy