________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
११५ नैव कुर्यात् व्रतान्तरम" ॥ इति स्म तेः पारणस्याकरणेन पूर्वोपवासासमाप्तावपवासान्तरारम्भे विधिलोपो न भवेदि. त्यर्थः। हेतुमार उभयोरित्यादिः । उभयोपवासासामर्थ्य तु श्रवणहादशेवोपोथा तथा च स्मतिः। “वरमेकादशी भुत्वा हादशी समुपोषयेत्। पूर्वोपवासजं पुण्यं सर्व प्राप्नोत्यसंशयः” । तथा “उपोष्ण हादशों पुण्यां विष्णुऋक्षेण संयुताम्। एकादशुद्भवं पुण्यं नरः प्राप्नोत्य संशयः ॥ हादशप्रपवासः काम्यः । तथाह मार्कण्डः। “हादशनामुपवासेन सिद्धात्मा नृप ! सर्वशः । चक्रवत्तित्वमतुलं संप्रामोत्यतुलां श्रियम् ।
अत्र कालिकापुराणात् शक्रोस्थान विधिलिख्यते । “अथातः शृण राजेन्द्र ! शक्रोस्थानध्वजोत्सवम् । यत्कृत्वा नृपतिर्याति नो कदाचित्पराभम्। अर्जुनोऽप्यश्वकर्णश्च प्रियकोधव एव च । औडम्बरश्च पञ्चैते के त्वर्थे सत्तमाः स्मृताः। अन्ये च देवदार्वाद्या: शालाद्यास्तरवस्तथा। तञ्च वृक्षं तुदेद्रात्रौ स्पष्ट्वा मन्त्रमिमं पठेत्” ॥ तुदेत् च्छेदयेत्। “यानि वृक्षे तु भूतानि तेभ्यः स्वस्ति नमोऽस्तु वः । उपहारं रहौत्वेमं क्रियतां वासवध्वजः ॥ पार्थिवस्त्वां वरयते स्वस्ति तेऽस्तु नगोत्तम ! । ध्वजार्थं देवराजस्य पूजेयं प्रतिगृह्यताम् ॥ ततोऽपरे ऽङ्गि तं च्छित्वा मूलमष्टाङ्गलं पुनः । जले क्षिपेत्तदग्रस्य च्छित्वैवं चतुरङ्गलम्। ततो नौवा पुरहारं केतुं निर्माय तत्र वै। शुक्लाष्टम्यां भाद्रपदे केतुं वेदिं प्रवेशयेत् । हाविंशद्धस्तमानस्तु अधमः केतुरुच्यते । हात्रिंशत्तु ततोज्यायान् हाचत्वारिंशदेव तु । कुमार्य: पञ्च कर्त्तव्याः शक्रस्य नृपसत्तम !। शालमय्यस्तु ताः सर्वास्त्व पराः शक्रमाटकाः। केतोः पादप्रमाणेन कार्याः शक्रकुमारिकाः। माटकाई प्रमाणात्त यन्त्र हस्तद्दयं तथा। एवं कृत्वा कुमारीश्च माटकां केतुमेव च। एकादश्यां सिते पक्षे यष्टौनामधिवासनम् । अधिवास्य ततो यष्टिं गश्वहारादिमन्चकैः। हादश्यां मण्डलं कृत्वा वासवं विस्तृतात्मकम् । अच्युतं पूजयित्वादौ शक्रं पश्चात् प्रपूजयेत् । शक्रस्य प्रतिमा कुर्यात् कानकों दारवीं तथा" ॥ कानकी कनकमयीं “अन्यतेजसभूतां वा सर्वाभावे तु मृण्मयौम्। तां मण्डलस्य मध्ये
For Private And Personal Use Only