________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
***
**
*
*********************
उद्धरिअं मज्झ कुलं, उद्धरिया जीइ निययजणणीवि । उद्धरिओ जिणधम्मो, सा धन्ना तंसि परमिक्का ॥३२५॥
अन्नाणतमंधेणं, दुद्धरऽहंकारगयविवेगेणं । जो अवराहो तइआ,कओ मए तं खमसु वच्छे ! ॥३२६॥ विणओणया य मयणः, भणेइ मा ताय ! कुणसु मणखेयं । एयं मह कम्मवसेण चेव सब्बंपि संजायं ॥३२७॥ | नो देइ कोइ कस्सवि, सुक्खं दुक्खं च निच्छओ एसो । निअयं चेव समज्जिअमुवभुजइ जंतुणा कम्मं ॥३२८॥ मा वहउ कोइ गवं, जं किर कज्जं मए कयं होइ । सुरवरकयंपि कज्जं, कम्मवसा होइ विवरीअं ॥३२९॥
हे पुत्रि! यया मम कुलमुद्धृतं, पुनः यया निजका स्वकीया जननी-माताऽप्युद्धृता, तथा जिनधर्म उद्धृतः-शोभां प्रापितः सा त्वमेका परं-केवलं धन्याऽसि ॥३२५॥ हे वत्से ! अज्ञानमेव तमः-अन्धकारं तेन योऽन्धः (अज्ञानतमोऽन्धः) तेन, पुनः दुर्द्धरो योऽहङ्कारस्तेन गतो विवेको यस्य स तेन एवंविधेन मया तदा यः अपराधः कृतस्तं क्षमस्व त्वम् ॥३२६॥ एवं राज्ञा उक्ते सति विनयेन अवनता -नम्रा मदनसुन्दरी भणति-हे तात! मनसि खेदं मा कुरु, एतत्सर्वमपि मम कर्मवशेनैव सजातं, अत्र मनागपि भवद्दोषो नास्तीत्यर्थः ॥३२७॥ हे तात! एष निश्चयोऽस्ति, कोऽपि कस्यापि सुखं दुःखं वा न ददाति, किन्तु जन्तुनाजीवेन निजकं-स्वकीयमेव समर्जितम्-उपार्जितं कर्म उपभुज्यते ॥३२८॥ किलेति निश्चितं, मया कृतं कार्यं भवति इति कोऽपि गर्वं मा वहतु-मा दधातु, यद्-यस्मात्कारणात् सुरवरैः-इन्द्रादिभिः कृतमपि कार्यं कर्मवशाद्विपरीतं भवति ॥३२९॥
***********
For Private and Personal Use Only