SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ** * * * ** ** **************************** तं सोऊणं बाला, उद्वित्ता झत्ति उंबरस्स करं । गिण्हइ निययकरेणं, विवाहलग्गंव साहंती ॥१४२॥ सामंतमंतिअंतेउरीउ वारंति तहवि सा बाला । सरयससिसरिसवयणा, भणइ सई सुच्चिअ पमाणं ॥१४३॥ एगत्तो माउलओ, एगत्तो रुप्पसुंदरी माया । एगत्तो परिवारो, रुयइ अहो केरिसमजुत्तं ? ॥१४४॥ तहवि न नियकोवाओ, वलेइ राया अईव कढिणमणो । मयणावि मुणियतत्ता, निअसत्ताओ न पचलेइ ॥१४५॥ तन्नृपवचः श्रुत्वा मदनसुन्दरी बाला-कन्या तु उत्थाय झटिति-शीघ्रं निजकरण-स्वहस्तेन उम्बरराजस्य करं गृह्णाति, किं कुर्वतीव ? विवाहलग्नं साधयन्तीव ॥१४२॥ सामन्ताः मन्त्रिणः अन्तःपुर्योऽन्तःपुरनार्यश्च वारयन्ति, तथापि सा बाला शरच्छशिसदृशवदना - शरच्चन्द्रतुल्यमुखी सती भणति, मम एष एव वरः प्रमाणं, नान्येन कार्यमित्यर्थः ॥१४३॥ तस्मिन्नवसरे एकतः-एकस्यां दिशि मदनसुन्दर्या मातुलो-मातृभाता पुण्यपालो रोदिति, एकस्यां दिशि रूप्यसुन्दरीमाता रोदिति, तथा एकतः परिवारस्तत्परिकरो रोदिति, अहो! इदं कीदृशमयुक्तं कार्यं जातमिति चिन्तयन्तस्ते सर्वे रुदन्तीत्यर्थः ॥१४४॥ तथापि राजा निजकोपात्-स्वकृतक्रोधान्न वलते-न निवर्तते इत्यर्थः, कीदृशो राजा? अतीव-अत्यन्तं कठिनं-कठोरं मनो यस्य स कठिनमनाः, मदनसुन्दर्यपि च निजसत्त्वात्स्वधैर्यान्न प्रचलति । कीदृशी सा ? मुणितं-ज्ञातं तत्त्वं यया सा मुणिततत्त्वा ॥१४५॥ ***** ***** * ** * For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy