SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir तुमए जहा मुणीणं, विहिआ आसायणा तहा चेव । कुद्वित्तं जलमज्जणमवि डुंबत्तं च संपत्तं ॥११५०॥ जं च तए तीए, सिरिमईइ वयणेण सिद्धचक्कस्स । आराहणा कया तं, मयणावयणा सुहं पत्तो ॥११५१॥ जो एसो वित्थारो, रिद्धिविसेसस्स तुज्झ संजाओ । सो सयलोऽवि पसाओ, नायब्बो सिद्धचक्कस्स ॥११५२॥ सिरिमइसहीहिं जाहिं, विहिआ अणुमोअणा तया तुम्हं । ताओ इमाओ जायाओ तुज्झ लहुपट्टदेवीओ ॥११५३॥ एआसु अट्ठमीए, ससवत्तीसंमुहं कहियमासी । खज्जसु सप्पेण तुमंति तेण कम्मेण सा दट्ठा ॥११५४॥ धम्मपसंसाकरणेण तत्थ सत्तहिं सएहिं सुहकम्मं । जं विहिअं तेण इमे, गयरोगा राणया जाया ॥ ११५५॥ ___ त्वया यथा-येन प्रकारेण मुनीनामाशातना-विराधना विहिता-कृता तथैव-तेनैव प्रकारेण त्वया इहभवे कुष्ठित्वं, ततो जलमज्जन-समुद्रजले पतनं, च-पुनः डुम्बत्वमपि सम्प्राप्तम् ॥११५०॥च-पुनर्यत्त्वया तस्याः श्रीमत्या वचनेन सिद्धचक्रस्याराधना कृता तन्मदनसुन्दरीवचनात् इह सुखं प्राप्तः ॥११५१॥ य एष तव ऋद्धिविशेषस्य विस्तारः सजातः स सकलोऽपि समस्तोऽपि सिद्धचक्रस्य प्रसादः-अनुग्रहो ज्ञातव्यः॥११५२॥ याभिः श्रीमत्याः सखीभिस्तदा युवयोरनुमोदना विहिता-कृता ता इमास्तव लघुपट्टदेव्यो जाताः ॥११५३॥ एतासु अष्टसु मध्ये अष्टम्या राज्या प्राग्भवे स्वसपल्याः सम्मुखं सर्पण त्वं खाद्यस्वेति कथितमासीत् तेन कर्मणा इह सा सपेण दष्टा॥११५४॥धर्मस्य प्रशंसाकरणेन तत्र-प्राग्भवे सप्तभिःशतैः सेवकैर्यत् शुभकर्म विहितं, तेन शुभकर्मणा गतो रोगो येषां ते गतरोगा इमे राणाख्या जाताः ॥११५५॥ २५८ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy