SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir तं दळूणं पावेण तेण तह पिल्लिओ मुणिवरिंदो। सहसत्ति जहा पडिओ, नईजले तो पुणो तेण ॥११२२॥ संजायकिंपिकरुणा-भावेणं कड्डिऊण सो मुक्को । को जाणइ जीवाणं, भावपरावत्तमइविसमं? ॥११२३॥ गिहमागएण तेणं, निआवयाओ निवेइओ सहसा । सिरिमइदेवीपुरओ, तीए अनिवो इमं भणिओ ॥११२४॥ अन्नेसिपि जीआणं, पीडाकरणं हवेइ कडुअफलं । जं पुण मुणिजणपीडा-करणं तं दारुणविवागं ॥११२५॥ तंसाधुंदुष्ट्वा तेन पापेन कूरेण राज्ञा तथा-तेन प्रकारेण कराभ्यां प्रेरितो यथा मुनिवरेन्द्रः सहसेति-अकस्मात् नदीजले पतितः तदनन्तरं पुनस्तेन राज्ञा ॥११२२॥ सातः-समुत्पन्नः किमपि करुणाभावो-दयापरिणामो यस्य स तेन तथाभूतेन सता स मुनीन्द्रः 'कड्डिऊण'त्ति जलमध्यान्निष्कास्य नदीतटे मुक्तः, कथमेतज्जातमित्याह-जीवानामतिविषमं भावपरावर्तपरिणामविपर्ययं को जानाति ? अतिशयितज्ञानिनं विना न कोऽपीत्यर्थः, युग्ममेतत् ॥११२३॥ गृहमागतेन राज्ञा सहसासद्यः श्रीमत्या-देव्याः पुरतः -अग्रतो निजावदातः-स्वकीयनिर्मलभावो निवेदितो-ज्ञापितः तदा तया नृप इदं-वक्ष्यमाणं भणितः, नृपायेदमुक्तमित्यर्थः ॥११२४॥ अन्येषामपि जीवानां पीडाकरणं कटुकं फलं यस्य तत् कटुकफलं भवति, यत्पुनर्मुनिजनस्य पीडाकरणं तद् दारुणो विपाको यस्य तद् दारुणविपाकम्, अतिभयङ्करफलप्रदमित्यर्थः ॥११२५॥ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy