________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
तं दळूणं पावेण तेण तह पिल्लिओ मुणिवरिंदो। सहसत्ति जहा पडिओ, नईजले तो पुणो तेण ॥११२२॥ संजायकिंपिकरुणा-भावेणं कड्डिऊण सो मुक्को । को जाणइ जीवाणं, भावपरावत्तमइविसमं? ॥११२३॥ गिहमागएण तेणं, निआवयाओ निवेइओ सहसा । सिरिमइदेवीपुरओ, तीए अनिवो इमं भणिओ ॥११२४॥ अन्नेसिपि जीआणं, पीडाकरणं हवेइ कडुअफलं । जं पुण मुणिजणपीडा-करणं तं दारुणविवागं ॥११२५॥
तंसाधुंदुष्ट्वा तेन पापेन कूरेण राज्ञा तथा-तेन प्रकारेण कराभ्यां प्रेरितो यथा मुनिवरेन्द्रः सहसेति-अकस्मात् नदीजले पतितः तदनन्तरं पुनस्तेन राज्ञा ॥११२२॥ सातः-समुत्पन्नः किमपि करुणाभावो-दयापरिणामो यस्य स तेन तथाभूतेन सता स मुनीन्द्रः 'कड्डिऊण'त्ति जलमध्यान्निष्कास्य नदीतटे मुक्तः, कथमेतज्जातमित्याह-जीवानामतिविषमं भावपरावर्तपरिणामविपर्ययं को जानाति ? अतिशयितज्ञानिनं विना न कोऽपीत्यर्थः, युग्ममेतत् ॥११२३॥ गृहमागतेन राज्ञा सहसासद्यः श्रीमत्या-देव्याः पुरतः -अग्रतो निजावदातः-स्वकीयनिर्मलभावो निवेदितो-ज्ञापितः तदा तया नृप इदं-वक्ष्यमाणं भणितः, नृपायेदमुक्तमित्यर्थः ॥११२४॥ अन्येषामपि जीवानां पीडाकरणं कटुकं फलं यस्य तत् कटुकफलं भवति, यत्पुनर्मुनिजनस्य पीडाकरणं तद् दारुणो विपाको यस्य तद् दारुणविपाकम्, अतिभयङ्करफलप्रदमित्यर्थः ॥११२५॥
For Private and Personal Use Only