SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ************************** सोवि हु आगच्छंतो, ठाणे ठाणे नरिंदविदेहिं । बहुविहभिट्टणएहिं, भिट्टिजइ लद्धमाणेहिं ॥९०१॥ सोपारयंमि नयरे, संपत्तो तत्थ परिसरमहीए । आवासिओ ससिन्नो, सो सिरिपालो महीपालो ॥९०२॥ पुच्छइ पहाणपुरिसे, जं सोपारयनिवो न दंसेइ । भत्तिं वा सत्तिं वा, तं नाऊणं कहह तुरियं ॥९०३ ॥ नाऊण तेहिं कहियं, नरनाहो नाम इत्थ अस्थि महसेणो । तारा य तस्स देवी, तक्कुच्छिसमुबूभवा एगा ॥९०४॥ हु इति पादपूरणे, स-श्रीपालोऽपि आगच्छन् स्थाने स्थाने नरेन्द्रवृन्दैः-नृपसमूहैर्बहुविधैः-अनेकप्रकारैः 'भिट्टणएहिं ति ढौकनैः 'भिट्टिज्जईत्ति ढौक्यते, कीदृशैनरेन्द्रवृन्दैः? लब्धमानैः लब्धो मानः-सन्मानो येस्ते तैः॥९०१॥धावं चलन् क्रमेण सोपारके नगरे सम्प्राप्तस्तत्र 'परिसरमहीए' ति पुरपार्श्ववर्त्तिभूमौ स श्रीपालो महीपालो राजा ससैन्यः-सैन्यसहितः आवासितो-निवासं कृतवान्, उत्तीर्ण इत्यर्थः ॥९०२॥ अथ श्रीपालो राजा प्रधानपुरुषान् पृच्छति- सोपारकपुरस्य नृपो राजा यत् भक्तिं वा-प्रसादनां शक्तिं वा-सामर्थं न दर्शयति, तत् ज्ञात्वा त्वरितं-शीघ्रं यूयं कथयत ॥ ९०३ ॥ तैः | प्रधानपुरुषैस्तत्स्वरूपं ज्ञात्वा राज्ञोऽग्रे कथितं-हे महाराज! अत्र-नगरे महासेनो नाम नरनाथो-राजाऽस्ति, च - पुनः तस्य राजस्तारा नाम देवी-राज्ञी अस्ति, तत्कुक्षिसम्भवा-तस्याः कुक्षेरुत्पन्ना एका ॥ ९०४ ॥ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy