SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सि रि सि * दठ्ठे अपाढयंतं, उवझायं झत्ति तस्स वामणओ । अप्पेइ हत्थखग्गं हेलाए अइमहग्घपि ॥ ७८० ॥ तो उवझाओ तं आयरेण पुरओ निवेसइत्ताणं । अप्पेइ सिक्खणत्थं, निअवीणं तस्स हत्थंमि ॥७८१ ॥ वामणओ तं वीणं, विवरीयत्तेण पाणिणा लिंतो । तंतिं वा तोडंतो, फोडतो तुंबयं वावि ॥७८२॥ * सव्वेसिं कुमाराणं, हासरसं चेव वड्डयंतोवि । केवलदाणबलेणं, अग्घइ उवझायपासंमि ॥ ७८३॥ * सोऽवि परिक्खासमए, रक्खिज्जंतोवि तेहिं सव्वेहिं । कुंडलदाणवसेणं, कुमरिसहाए गओ झत्ति ॥ ७८४॥ * रि * वा ल क हा www.kobatirth.org १७७ Acharya Shri Kailassagarsuri Gyanmandir तदा वामनक उपाध्यायमपाठयन्तं दृष्ट्वाऽतिमहार्घमपि - बहुमूल्यमपि हस्तखड्गं स्वहस्तकरवालं हेलया-लीलामात्रेण * झटिति शीघ्रं तस्मै उपाध्याय अर्पयति ददाति ॥७८०॥ ततः तदनन्तरं उपाध्यायस्तं वामनकमादरेण पुरतः - अग्रतो निवेश्य* स्थापयित्वा शिक्षणार्थं तस्य वामनस्य हस्ते निजवीणां स्वकीयविपञ्चीं तस्मै वामनाय अर्पयति ॥७८१॥ वामनकस्तां वीणां * पाणिना-हस्तेन विपरीतत्वेन - विपरीततया गृह्णन् चः - पुनः तन्त्रीं त्रोटयन् तुम्बकं वापि स्फोटयन् ॥७८२ ॥ सर्वेषां कुमाराणां * हास्यरसमेव वर्द्धयन्नपि केवलं दानस्य बलेन उपाध्यायस्य पार्श्वे अर्घ्य:- पूजार्हः स इवाचरति अर्घयति- आदरयोग्या * भवतीत्यर्थः ॥७८३॥ स वामनकोऽपि परीक्षायाः समये अवसरे तैः सर्वैर्लोकिरन्तः प्रविशन् रक्ष्यमाणोऽपि वार्यमाणोऽपि * कुण्डलदानवशेन झटिति - शीघ्रं कुमार्याः सभायां गतः ॥ ७८४ ॥ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy