SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir * * * ** * * * इअ चिंतिऊण सम्मं, नवपयझाणं मणमि ठावित्ता । तह झाइउं पवत्तो, कुमरो जह तक्खणा चेव ॥७७२ सोहम्मकप्पवासी, देवो विमलेसरो समणुपत्तो । करकलिउत्तमहारो, कुमरं पड़ जंपए एवं ॥७७३॥ इच्छाकृतिकॊमगतिः कलासु, प्रौढिर्जयः सर्वविषापहारः। कण्ठस्थिते यत्र भवत्यवश्यं, कुमार ! हारं तममुं गृहाण ॥७७४॥ इति चिन्तयित्वा सम्यक् नवपदध्यानं मनसि स्थापयित्वा कुमारः श्रीपालस्तथा-तेन प्रकारेण ध्यातुं प्रवृत्तो यथा तत्क्षणादेव-तत्कालमेव ॥७७२॥ सौधर्मकल्पवासी-सौधर्माख्यदेवलोकनिवासी विमलेश्वरो नाम देवः समनुप्राप्तः, तत्र सम्प्राप्तः सन् कुमारं प्रति एवं वक्ष्यमाणप्रकारेण जल्पति-वक्ति, कीदृशो देवः ? - करे-हस्ते कलितः- प्राप्तः उत्तमः-प्रधानो हारो यस्य स एवंविधः ॥७७३॥ एवं कथमित्याह- हे कुमार ! त्वममुं हारं गृहाण, तं कमित्याह- यत्र यस्मिन् हारे काठे स्थिते सति अवश्यं-निश्चयेन एतानि पञ्च कार्याणि भवन्ति, तथाहि- इच्छया आकृतिः इच्छाकृतिः, यादृशी इच्छा भवेत् तादृशो देहाकारो भवेत् १ तथा ब्योम्नि-आकाशे गतिः-गमनं व्योमगतिः २ तथा कलासु सर्वास्वपि प्रौढिः-प्रागलभ्यं निपुणत्वमिति यावत् ३ तथा जयः-शत्रूणां पराजयप्रापणम् ४ तथा सर्वेषां विषाणामपहारः - अपहरणं सर्वविषापहारः ५ ॥७७४॥ ** ********************** ** * * * * * *** For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy