SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra * * * ** सि रि सि अ अ अ च रि वा हा १७१ * * * * * * * * * * ***+ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तं दट्ठूण पभाए, लोओ चिंतइ इमाइ चिट्ठाए । कुमरहणणत्थमेसो, नज्जइ आहाविओ नूणं ॥७५२॥ अहह अहो अहमत्तं, एयस्स कुबेरसिट्टिणो नूणं । जो उवयारिक्कपरे, कुमरेऽवि करेइ वहबुद्धिं ॥ ७५३॥ एएणं पावेणं, जो दोहो चिंतिओ कुमारस्स । सो एअस्सवि पडिओ, अहो महष्पाण माहप्पं ॥७५४॥ कुमरोsवि हु तच्चरिअं, चिंतंतो सोइऊण खणमिक्कं । काऊण पेअकिच्चं, दावेइ जलंजलिं तस्स ॥७५५ ॥ वरबुद्धिदाइणो जे, मित्ता धवलस्स आसि तिन्नेव । ते सव्वाइ सिरीए, कुमरेणऽहिगारिणो ठविआ ॥७५६॥ प्रभाते लोकः स्वहस्तक्षुरिकया मृतं तं धवलं दृष्ट्वा चिन्तयति, किमित्याह- नूनं-निश्चयेन अनया चेष्टया एष धवलः कुमारस्य हननार्थमाधावितो ज्ञायते ॥७५२॥ पुनः किं चिन्तयतीत्याह- अहहेति खेदे, अहो इति आश्चर्ये एतस्य कुबेरश्रेष्ठिनोऽधमत्वम्, आश्चर्यकार्यकारीत्यर्थः, नूनं निश्चितमुपकारैकपरे-उपकारकरणतत्परेऽपि कुमारे यो दुष्टो वधबुद्धिंमारबुद्धिं करोति ॥ ७५३॥ एतेन पापेन- क्रूरेण धवलेन यः कुमारस्य द्रोहश्चिन्तितः स एतस्यैव पतितः, अत्र अपिशब्द एवकारार्थेऽव्ययानामनेकार्थत्वात्, अहो महात्मनां महापुरुषाणां माहात्म्यम्, आश्चर्यकारीत्यर्थः ॥७५४॥ कुमारोऽपि च तस्य धवलस्य चरितम् - आचारं चिन्तयन् एकं क्षणं यावत् शोचित्वा तस्य प्रेतक्रियां-मृतककर्तव्यं वह्निदानादिकं कृत्वा तस्मै जलस्याञ्जलिं दापयति ॥७५५ ॥ वरबुद्धिदायीनि प्रधानबुद्धिदायकानि यानि धवलस्य त्रीणि मित्राणि आसन् तान्येव कुमारेण सर्वस्या धवलसम्बन्धिन्याः श्रियो-लक्ष्म्या अधिकारीणि स्थापितानि ॥७५६॥ For Private and Personal Use Only ********** ..
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy