SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir * * ** * ** * -*-*-*-****************** जलहिंमि वहंताणं पोआणं, जाव कइवयदिणाई । जायाइं तओ पुणरवि, धवलो चिंतेइ हियंमि ॥६८२॥ अत्थि अहो मह पुन्नोदयत्ति जं सो उवद्दवो टलिओ । फलिया एसा य सिरी, सब्बावि सुहेण मज्झेव ॥६८३॥ जइ रमणीओ एयाओ कहवि मन्नंति मह कलत्तत्तं । ताऽहं होमि कयत्थो, इंदाओ वा समाहिओ ॥६८४॥ इअ चिंतिऊण तेणं, जा दूइमुहेण पत्थिया ताओ । ता ताहिं कुवियाहिं, दूई निभत्थिया बाढं ॥६८५॥ तहवि हु कामपिसायाहिडिओ ननिम्मलविवेओ । तेणज्झवसाएणं, खणंपि पावेइ नो सुक्खं ॥ ६८६ ॥ जलधौ-समुद्रे वहतां पोताना-प्रवहणानां यावत् कतिपयानि-कियन्ति दिनानि जातानि ततः पुनरपि धवलो हृदये चिन्तयति, किं चिन्तयतीत्याह-॥ ६८२ ॥ अहो इति आश्चर्ये, मम पुण्योदयोऽस्तीति, कथमित्याह यद्-यस्मात् कारणात् सः-प्रागुक्तस्वरूप उपद्रवष्टलितश्च-पुनः एषा सर्वापि श्रीः-लक्ष्मीः सुखेन ममैव फलिता-फलवती जाता, अथ मां विनाऽस्या अन्यः स्वामी क इत्यर्थः ॥ ६८३ ॥ यदि एते द्वे रमण्यो-स्त्रियौ कथमपि-केनापि प्रकारेण मम कलत्रत्वं-वधूत्वं मन्येते तत्तर्हि अहं कृतार्थो भवामि-निष्पन्नप्रयोजनः स्यामित्यर्थः, वाऽथवा इन्द्रादपि समभ्यधिकः स्याम् ॥६८४ ॥ इति चिन्तयित्वा तेन धवलेन यावत् दूतीमुखेन ते स्त्रियौ प्रार्थिते-प्रार्थनाविषयीकृते तावत् कुपिताभ्यां-क्रुद्धाभ्यां ताभ्यां मदनाभ्यां दूती बाढम् अत्यर्थं निर्सिता-तर्जिता ॥ ६८५ ॥ तथापि हु इति-निश्चितं कामः-कन्दर्प एव पिशाचो-दुष्टव्यन्तरस्तेन अधिष्ठितःआश्रितोऽत एव नष्टो निर्मलो विवेको यस्य स एवंविधः स धवलश्रेष्ठी तेन अध्यवसायेन-मनःपरिणामेन क्षणमपि सुखं न प्राप्नोति ॥ ६८६ ॥ *** * * खेन ते स्त्रियौ प्रार्थिते-प्रार्थनाविकाच कामः-कन्दर्प एव पिशाचम्पारणामेन क्षणमपि सुखं ** * * *-*-*-* ** ** For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy