SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सि रि सि रि वा ल क ** *** * हा १४८ * www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पिच्छेह पुरिसरयणं, अज्जदिणे चैव पच्छिमे जामे । तं तुरियं चिय तुरयारूढं काऊण आणेह ॥ ६४१ ॥ ता अम्हेहिं तुमं चिय, दिट्ठोऽसि जहुत्ततरुतलासीणो । सामिय ! पुन्नवसेणं, ता तुरियं तुरयमारुहह ॥६४२॥ कुमरोऽवि हयारूढो, तेहिं सुहडेहिं चेव परियरिओ । खणमित्तेणवि पत्तो, ठाणयपुरपरिसरवणंमि ॥६४३॥ तस्साभिमुहं रायावि मंतिसामंतसंजुओ एइ । महया महेण कुमरं, पुरे पवेसेइ, कयसोहे ॥ ६४४ ॥ काऊण य पडिवत्तिं, तस्स कुमारस्स असणवसणेहिं । पभणेइ सबहुमाणं, राया एयारिसं वयणं ॥ ६४५ ॥ यं पुरुषरत्नमद्यदिन एव पश्चिमे यामे - पाश्चात्त्ये प्रहरे प्रेक्षध्वं यूयं विलोकयत, तं पुरुषं त्वरितं शीघ्रमेव तुरगारूढम्अश्वारूढं कृत्वा आनयत ॥ ६४१ ॥ अयं नृपादेशोऽस्ति तस्मात् हे स्वामिन् ! अस्माभिर्यथोक्ततरुतले आसीनस्त्वमेव पुण्यवशेन दृष्टोऽसि - निरीक्षितोऽसि, तस्मात्त्वरितं शीघ्रं तुरगम् - अश्वमारोहत यूयम् ॥ ६४२ ॥ कुमारोऽपि हयारूढः - अश्वारूढः तैरेव सुभटैः परिकरितः-परिवृतः क्षणमात्रेणापि स्थानपुरस्य पार्श्ववर्तिवने प्राप्तः ॥ ६४३ ॥ राजा वसुपालोऽपि मन्त्रिसामन्तैः संयुतः सहितस्तस्य श्रीपालस्य अभिमुखं सम्मुखं प्रति गच्छति, कृता शोभा यस्य तत् कृतशोभं तस्मिन् पुरे नगरे महता महेन-उत्सवेन कुमारं प्रवेशयति ॥ ६४४ ॥ च पुनः तस्य कुमारस्य अशनवसनैः - भोजनवस्त्रैः प्रतिपत्तिं भक्तिं कृत्वा राजावसुपालः सबहुमानं - बहुमानसहितमेतादृशं वचनं प्रकर्षेण भणति कथयति ॥ ६४५ ॥ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy