SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ****-*-*-*-*-*-*************** तो कुमरो नरनाहं, आपुच्छइ निअयदेसगमणत्थं । कहकहवि सो विसज्जइ, काऊणं गुरुअसम्माणं ॥५९८॥ दाउं सुयाइ सिक्खं, कुमरस्स भलाविऊण धूयं च । पोयंमि समारोविअ कुमरं वलिओ नरवरिंदो ॥५९९॥ कुमरो बहुमाणेणं, धवलंपि हु सारसारपरिवारं । नियपोयंमि निवेसइ, सेसजणे सेसपोएसु ॥ ६००॥ पत्थाणमंगलंमी, पहयाओ दुंदुहीउ भेरीओ । सज्जीकया य पोया, चल्लंति महल्लवेगेणं ॥ ६०१॥ पोयारूढो कुमरो, जलहिंमिवि अणुहवेइ लीलाओ । जह पालयाहिरूढो, देविंदो गयणमग्गेवि ॥६०२॥ ततः-तदनन्तरं कुमारो नरनाथं-राजानं प्रति निजकदेशगमनार्थमापृच्छति, स राजा गुरुकं बहुलं सन्मानं कृत्वा कथंकथमपि महता कष्टेन विसृजति-गमनाज्ञां ददाति ॥५९८ ॥ नरवरेन्द्रो-राजेन्द्रः सुतायै-पुत्र्यै शिक्षा दत्त्वा च -पुनः मम पुत्री सम्यक्तया रक्षणीयेत्याधुक्तिपूर्वं पुत्री कुमाराय समर्प्य कुमारं पोते-यानपात्रे समारोप्य वलितः स्वयं स्वस्थानं प्रति ॥५९९ ॥ कुमारः सारसारपरिवारं धवलमपि बहुमानेन-आदरेण निजपोते निवेशयति-उपवेशयति, शेषजनान् शेषपोतेषु निवेशयति ॥६००॥प्रस्थानमङ्गले प्रस्थानमङ्गलसमये इत्यर्थः, दुन्दुभयो-दुन्दुभिनाम्न्यो भेर्यः प्रहताः-ताडिताः, वादिता इति यावत्, च - पुनः सज्जीकृताः पोता महावेगेन चलन्ति ॥६०१॥ अथ पोतारूढः-प्रवहणोपविष्टः कुमारो जलधौ-समुद्रेऽपि लीलाःक्रीडा अनुभवति, कथमित्याह- यथा पालकाधिरूढः-पालकविमानावस्थितो देवेन्द्रः-शक्रो गगनमार्गे-आकाशमार्गेऽपि लीला अनुभवति तथेत्यर्थः ॥ ६०२॥ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy