SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir -**************--* एयाइं जे केवि नवप्पयाई, आराहयंतिट्ठफलपयाइं । लहंति ते सुक्खपरंपराणं, सिरिं सिरीपालनरेसरुव ॥ ५७३ राया पुच्छइ भयवं !, को सिरिपालुत्ति ? तो मुणिंदोवि । करसन्नाए दंसइ, एसो तुह पासमासीणो ॥५७४॥ तं नाऊणं राया, सपमोओ विन्नवेइ मुणिरायं । भयवं ! करेह पयर्ड एयस्स सरूवमम्हाणं ॥ ५७५ ॥ तत्तो चारणसमणेण तेण आमूलचूलमेयस्स । कहियं ताव चरित्तं, जिणभवणुग्घाडणं जाव ॥ ५७६ ॥ इत्तोवि परं एसो, परिणितोऽणेगरायकन्नाओ । पिअरज्जे उवविट्ठो, होही रायाहिराओत्ति ॥ ५७७ ॥ ये केपि जीवा एतानि इष्टफलप्रदानि-वाञ्छितफलदायकानि नव पदानि आराधयन्ति ते श्रीपालनरेश्वर इव सुखपरम्पराणां श्रियं-लक्ष्मी लभन्ते-प्राप्नुवन्ति ॥५७३॥ तदा राजा पृच्छति, हे भगवन् ! कः श्रीपाल इति, ततो मुनीन्द्रोऽपि करस्य-हस्तस्य संज्ञया दर्शयति, एष तव पार्श्वमासीनः, त्वत्समीपे उपविष्ट इत्यर्थः ॥५७४ ॥राजा तं श्रीपालं ज्ञात्वा सप्रमोदःसहर्षः सन् मुनिराजं विज्ञपयति, हे भगवन् ! एतस्य-श्रीपालस्य स्वरूपमस्माकं पुरस्तात् प्रकटं कुरुत ॥ ५७५ ॥ ततस्तेनचारणश्रमणेन एतस्य-श्रीपालस्य आमूलचूलं तावच्चरित्रं कथितं यावज्जिनभवनोद्घाटनं कृतमिति शेषः ॥ ५७६ ॥ इतः परमपि एषः श्रीपालोऽनेकराजकन्याः परिणयन् पितृराज्ये उपविष्टः सन् राजाधिराजो भविष्यतीति, राजसु अधिको राजाराजाधिराजः ॥ ५७७ ॥ *-*-*-*-*-*-*-**************** - For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy