SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie **** ********** ****************** तत्थ य मगहादेसे, रायगिहं नाम पुरवरं अस्थि । वेभारविउलगिरिवरसमलंकियपरिसरपएसं ॥४॥ तत्थ य सेणियराओ, रज्जं पालेइ तिजयविक्खाओ । वीरजिणचलणभत्तो, विहिअज्जियतित्थयरगुत्तो ॥५॥ जस्सत्थि पढमपत्ती, नंदा नामेण जीइ वरपुत्तो । अभयकुमारो बहुगुणसारो चउबुद्धिभंडारो ॥६॥ चेडयनरिंदधूया, बीया जस्सत्थि चिल्लणा देवी । जीए असोगचंदो, पुत्तो हल्लो विहल्लो अ॥७॥ अन्नाउ अणेगाओ, धारणीपमुहाउ जस्स देवीओ। मेहाइणो अणेगे, पुत्ता पियमाइपयभत्ता ॥८॥ तस्मिन् मगधाख्ये देशे राजगृहं नाम पुरवरमस्ति, कीदृशं तत् ?-वैभारविपुलाख्यगिरिवराभ्यां समलङ्कृतौ परिसरप्रदेशौ पार्श्वभागौ यस्य तत् एवंविधं पुरं वर्त्तते ॥४॥ तत्र च नगरे श्रेणिको नाम राजा राज्यं पालयति, कीदृशः राजा ? - त्रिजगद्विख्यातः पुनः ? वीरजिनचरणभक्तः, तथा विधिनाऽर्जितम्-उपार्जितं तीर्थकरनामकर्म येन सः एवंविधः ॥५॥ यस्य श्रेणिकराजस्य प्रथमपत्नी-प्रथमराज्ञी नन्दा नाम्नास्ति, यस्याः-नन्दायाः प्रधानपुत्रोऽभयकुमारनामास्ति, कीदृशः? -बहुभिर्गुणैः सारः- श्रेष्ठः, पुनः? चतुर्बुद्धिभाण्डागारम् ॥६॥ यस्य श्रेणिकस्य द्वितीया देवी या देवी-राज्ञी चेटकनरेन्द्रस्य पुत्री चेलणा नाम्नी अस्ति, यस्याः चेल्लणायाः प्रथमपुत्रोऽशोकचन्द्रः- कूणिक इत्यर्थः, द्वितीयो हल्लः तृतीयो विहल्लश्च ॥७॥ अन्या अपि अनेका-बढ्यो धारणीप्रमुखा यस्य राज्ञो देव्यः सन्ति, तत्कुक्षिसम्भवा मेघकुमारादयोऽनेके पुत्राः सन्ति, कीदृशाः?पितुर्मातुश्च पदयोः-चरणयोः भक्ताः॥८॥ ************************** For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy