SearchBrowseAboutContactDonate
Page Preview
Page 999
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६६० परिशिष्टे 9 • ४५२ - ग्रामादहिः, अपहरेः - परिहरेः संसारः । ४५३ - हरिं परि, आ मुक्तः संसारः, आ सकलादू ब्रह्म, प्रद्युम्नः कृष्णात्प्रति, तिलेभ्यः प्रतियच्छति माषान् शताद् बद्धः, अकर्तरि - इति किम् । शतेन बन्धितः, जाड्यात् - जाडयेन वा बद्धः, गुणे किं, धनेन कुलम्, स्त्रियां किं । बुद्धया मुक्तः । ४५४ - धूमादग्निमान् नास्ति घटोऽनुपलब्धेः, पृथकू रामेण - रामात् - रामं वा एवं विना-नाना स्तोकेन - स्तोकाद्वा मुक्तः, ४५५ -स्तोकेन विषेण हतः, ग्रामस्य दूरं दुरात दूरेण वा अन्तिकम् - अन्तिकात्-अन्तिकेन वा, दूर: पन्था, ४६६ - राज्ञः पुरुषः, सतां गतम्, सर्पिषो जानीते, मातुः स्मरति, एधो. 'दकस्योपस्कुरुते, भजे शम्भोश्चरणयो:, फलानां तृप्तः । ४५७ - अन्नस्य हतोर्वसति केन हेतुना वसति, कस्य हेतोर्वसति, किन्निमित्तं वसति, केन निमित्तेन वसति, कस्मै नि. मित्ताय वसति, एवं किं कारणं को हेतुः किं प्रयोजनमित्यादि, ज्ञानेन निमित्तेन हरिः सेव्यः, ग्रामस्य दक्षिणतः पुरः पुरस्तात्, उपरि- उपरिष्टात् । ४५८ - दक्षिणेन ग्राम- ग्रामस्य वा, एवमुत्तरेण, दूरं-निकटं ग्रामस्य-ग्रामाद्वा, सर्पिषो ज्ञानम् मातुः स्मरणम्, सर्पिषोदयनम् ईशनं वा । ४६९- एधो दकस्योपस्करणम्, चौरस्य रोगस्य बजा, रोगस्य, चौरज्वरः - चौरसन्तापो वा । ४६० - सर्पिषो नाथनम्, आशिषीति fi, माणवकनाथनं, चौरस्योज्जासनम्, निप्रौ संहतौ विपर्यस्तौ व्यस्तौ वा, चौकिं, - - रस्य निप्रहणनं, प्रणिहननं, निहननं, प्रहणनं वा, चौरस्य क्राथनं, वृषलस्य पेषणं, हिंसायां किं धानापेषणम् । ४६१- शतस्य व्यवहरणं-पणनं वा, समर्थयोः किं, शला. काव्यवहारः, ब्राह्मणपणनं स्तुतिरित्यर्थः, शतस्य दीव्यति, तदर्थस्य किं ब्राह्मणं दीव्यति, शतस्य शतं वा प्रतिदीव्यति, अग्नये छागस्य हविषो वपाया मेधसः प्रेष्य अनुब्रूहि वा । ४६२ - पञ्चकृत्वोऽह्नो भोजनं, द्विरह्नो भोजनं, शेषे किं द्विरहन्यध्ययन, कृष्णस्य कृतिः, जगतः कर्ता कृष्णः । ४६३ - नेताश्वस्य स्रुध्नस्य- स्रुध्नं वा कृति किं कृतपूर्वी कटम् । ४६४ - आश्रय गवां दोहोऽगोपेन । ४६५ - भेदिका विभित्सा वा रुद्रस्य जगतः, विचित्रा जगतः कृतिहरे हरिणा वा, शब्दानामनुशासनमाचार्येणाचार्यस्य वा, राज्ञां मतो बुद्धः पूजितो वा, इदमेषामासितं - शयितं गतं भुक्तं वा । ४६६ -कुर्वन् कुर्वाणो वा सृष्टि हरिः, हरिं दिक्षुः- अलङ्करिष्णुर्वा, दैत्यान्धातुको हरिः, लक्ष्म्याः कामुको हरिः, जगत्सृष्ट्वा, सुखं कर्तु, विष्णुना हता दैत्याः, दैत्यान्हतवान् विष्णुः, ई. पत्करः प्रपञ्चो हरिणा । ४६७ - सोमं पवमानः, आत्मानं मण्डयमानः, वेदमधीयन्, कर्ता लोकान्, मुरख्य-मुरं वा द्विषन्, ब्राह्मणस्य कुर्वन्, नरकस्य जिष्णुः । ४६८सतः पालकोवतरति, ब्रजं गामी, शतं दायी, मया-मम वा सेव्यो हरिः कर्तरीति किं, गेयो माणवकः साम्नां नेतव्या ब्रजं गावः कृष्णेन । ४६९- तुल्यः सदृशः- समो वा, कृष्णस्य कृष्णेन वा अतुलोपमाभ्यां किं, तुला उपमा वा कृष्णस्य नास्ति, आयुष्य चिरजीवितं कृष्णाय कृष्णस्य वा भूयात्, एवं मद्रं भद्रं कुशलं निरामयम् सुखं शं. अर्थ प्रयोजनं हितं पथ्यं वा भूयात्, आशिषि एक, । देवदत्तस्यायुष्यमस्ति मद्रभद्वयोः प For Private and Personal Use Only -
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy