SearchBrowseAboutContactDonate
Page Preview
Page 994
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रयोगसूत्री | ५ , गवाक्षा- गोअञ्चा गोडवा, गवाग्भ्याम् गोभ्याम् गोस्वाम्, गवाम्याम्मोअभ्याम् गोभ्याम् इत्यादि, गवाक्षु-गो मधु-गोडब्लु, गावड्पु गोअडषु - गोऽषु, गवाक्षु - गोअक्षु-गोऽक्षु, ३२६ - तिर्यक् तिरश्ची, तिर्यञ्च तिर्यङ, तिर्यञ्ची, तिर्यञ्च, ३२७- यकृत, यकृती, यकृन्ति, यकन, यकानि, यक्नो, यकृता, शकृत्, शकृती, शकुन्ति, शकानि शक्ना- शत्रुता ददत, ददती, ददन्ति-दइति, तुदत्, ३२८ - तुदन्ती-तुदती, तुदन्ति, भात, भान्ती-माती-भान्ति, पचत, पचन्ती पचन्ति दीव्यत्, दीव्यन्ती, दीव्यन्ति, स्वप्-स्वब्, स्वपी, १ ३२९ - चापि स्वम्पि, स्वपा, स्वद्भयाम्, स्वद्भिः धनुः, धनुषी, धनुषि, धनुषा धनुर्भ्याम् एवं चक्षुर्हविरादयः, पिपठीः, विपठिषी, पिपठिषि, पिपठीयमित्यादि, पयः पयसी, पर्यास ३३० - पयला पयोभ्यामित्यादि, सुपुम्, सुपुंसी, सुपुमांस, अदः, अमु, अमूनि शेषं, पुंवत, इति हलन्तनपुंसकलिङ्गप्रयोगाः । 9 अथाव्य-यप्रयोगाः । 1 पृष्ठ ३३०-स्वर्, अन्तर, प्रातर् पुनर, सनुतर् ३३१ - उच्चैस्, नीचैस्, शनैस्, ऋधक, ऋते, युगपत्, आशत् पृथक, ह्यस्, श्वत्, दिवा, रात्रौ सायम्, चिरम्, मना, ईषत्, जोषम्, तूष्णीम्, बहिस्, अवस्, समया, निकषा, स्वयम्, वृथा, नक्तम्, नञ्, हेतौ, इद्धा, अद्धा, सामिवत्, बाह्मणवत्, क्षत्रियवत्, सना, सनत्, सनात्, उपधा, तिरस्, अन्तरा, अन्तरेण, ज्योक्, कम्, शम्, सहसा, विना, नाना, स्वस्ति, स्वधा, अलम्, वग्टू, श्रौषट्, वौषट् अन्यत, अस्ति, उपांशु, क्षमा, विहायसा, दोषा, मृषा, मिथ्या, सुधा, पुरा, मिथो, मिथस् । ३३२ - प्रायस्, मुहुस्, प्रवाहुकम्, प्रवाहिका, आर्यहलम्, अभीक्ष्णम्, साकम्, सार्धम्, नमस्, हिरुक्, धिक्, अम्, आम्, प्रताम्, प्रशाम्, प्रतानू, मा, माहू, च, वा, ह, अह. ३३३-एव, एवम् नूनम्, शश्वत्, युगपत् भूयस्, कूपत् सूपत, कुवित्, नेत चेत्, च, कश्चित् किंचित्, यत्र, नह, हन्त, माकिः, माकिम्, नकिः, आकिम्, नाकिम्, माहू, नघ् यावत् तावत्, स्वै, है, न्वै रै, श्रौषट् वौषट् स्वाहा, स्वधा, वषट्, ओम्, तुम्, तथाहि, खलु, किल, अथो, अथ, सुष्ठु, स्म, आदह, अवदत्तम् । ३१४- अहंयुः, अस्तिक्षीरा, अ, आ, इ, ई, उ, ऊ, ए, ऐ, ओ, औ, पशु, शुकम्, यथाकथाच, पाट्, प्याट्, अङ्ग, है, है, भोः, अये, द्य, विषु, एकपदे, युत्, अतः ! ३३५ पचति कल्पम्, पचति रूपम्, हमारं स्मारम्, जीवसे, पिबध्यै । ३३६ - कृत्वा, उदेतो, विसुपः, अधिहरि तत्रशालायाम्, अत्युच्चैसौ । ३३२ - वगाहः, अवगाहः पिधानम्, अपिधानम्, इत्यव्ययप्रयोगाः । • " " अथ स्त्रीप्रत्यय-प्रयोगाः । 9 For Private and Personal Use Only 1 पृष्ठ ३४०-अजा, खटचा, पञ्चाजी, ३४१- अजा, एडका, अश्वा, चटका, मूषिका, बाला, वत्सा, होढा, मन्दा, विलाता, सम्फला, भत्रफला, सत्पुष्पा, प्राक्पुष्पा, प्रत्य
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy