SearchBrowseAboutContactDonate
Page Preview
Page 972
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पशिलेखनप्रकारः। साम्' 'मरसि' हरवध विभक्रयादेशेभ्यः परस्थाजरसादेशेऽपि तस्य "स्थानिवदादेशोऽन विधौर इति स्थानिवद्भावेन प्रापवस्याऽलमात्रवृत्तिस्वाभावादनल्विधाविति निषेधाप्रवृतेराबन्ततयोक्त. पत्रसूत्रैः शीमापादेशापत्तियवपि प्राप्नोति; एवं नासिकानिशानाशदान "पदन्न' इति "मांसपृतनासानूनाम्" इति च न सापादेशेषु तत्र स्थानिवद्रावेनोक्तादेशापत्तिः ; तथापि पूर्वोक्तसूत्रेषु भापपदे प्राकारात्पूर्व सवर्णदीर्घणाकारं प्रश्लिष्य प्राकाररूपो य प्राप् तदन्तादङ्गादिति सर्वत्रार्थस्वीकारेण आफ्वेऽनस्विधाविश्यस्याप्रवृत्तावपि पारवस्य मात्रवृत्तिधर्मत्वेन 'अनल्वि. को' इति निषेधात् स्थानिवद्भावेनानेतुमशक्यतयोक्तपूत्रपत्रकाप्रवृत्या न शीप्राधादेशापत्तिः। नन्वेवं "हल्ल्याम्भ्यो दीर्घारसुतिस्यपक्कं हल" इति सूत्रेऽपि प्राप्पदै पूर्वत्राकारस्य कोपदे चोत्तरत्र ईकारस्य सवर्णदीर्पण प्रश्लेषादाकाररूपावन्तात् ईकाररूपड्यन्ताच्च परमित्यर्थेन 'मतिवाटव, 'निष्कौशाम्बिः' इत्यादौ 'मनस्विधौ इति निषेधाद् मात्वस्य ईत्वस्य च स्थानिवद्भावे. नाश्रयणासम्मवेन सत्रामाश्यैव दोषवारणसम्भवेन तदर्थ सूत्रे क्रिययाणं दौर्घग्रहणं व्यर्थमिति वेदांपते, तस्येस्य प्रत्याख्यानसम्मवात् । नचैवं सर्वत्राप्पदे आकारप्रश्लेषेणाऽऽवस्यान-- विधावियुक्तः स्थानिक प्रावेनानधनासम्भवेऽपि प्राप्स्वस्य तरसम्भवात् 'अतिखटवाय' इस्व "सुपिच" इति दीर्घोत्तर स्थानिकांबेनावन्तवमानीय स्वतः सिद्धाकारमादाय च भाकाररूपा. बन्तात्परत्वेन प्रत्ययस्य "याडापः" इत्यनेन याडागमापत्तिरिति वाच्यम्, भाप इति पत्रम्बार "प्राधिकारे पन्नम्या यदुम्यते विहितविभक्तेसद् भवति इति सिदान्तादितिविशेषणवमा-- विस्य आपः प्रत्ययग्रहणतया "प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्" इति परिभाषकवाक्यतया भाव यस्मादिहितस्तदादितदन्तं यद तस्मादितिस्प प्रत्ययस्व याडागमो भवतीति "यामपः" इति सूत्रस्यार्थस्वीकारेण प्रतिखटवा इत्परमात स्वस्य विहिवरो ऽपि स्थापन्तदादिवामान खट्वाश्त्यस्यावन्ततदादिवेऽपि ततो प्रत्ययस्य विहितस्थामावेन "वाडापा" श्यस्याप्राप्या तदापत्यभावात् । नचैवं 'परमखस्वाथै' इत्यत्रापि प्रतिखट्वायेतिवत् याद न स्यादिति वाच्यम् । श्रीप्रत्यये चानुपसर्जने न" इति परिभाषयाऽनुपसर्जने तदादिग्र.. हणस्य निषेधेन अनुपसर्जनस्लीप्रत्ययान्ते मतदादौ तदादिस्वमारोप्यते इति तत्परिभाषार्थपछे 'परमखत्वा' इत्यत्र भावन्ततवादिस्वस्यारोपण वा याटप्रातः सुस्थत्वात् । 'अतिखटबाय' इत्यत्र तु टापोऽतिपदार्थ प्रत्युपसर्जनतथा ना निषेषस्य भारोपस्य वाऽभावेन पूर्वोक्तदादिनियमस्य सम्बान याटप्रवृत्तिरिति । ११-नचालोपः स्थानिवत्, पूर्वत्रासिद्ध तनिषेधात् । नापि बहिरडतयाऽसिद्धः, यथोद्देशपमे पाष्ठी परिभाषां प्रति वचत्वस्यासिद्धतयाऽन्तरजा. भावेन परिभाषाया भप्रवृतः। अब भाष:-राजन् स् इति स्थिते "अल्लोपोऽनः" इति सत्रेणाकारलोपे "त: चुना श्चु" इति श्चुमेन नकारे 'राज्ञः इति सिध्यति । तत्र "प्रचः परस्मिन् पूर्वविधौ” इति शस्प्रत्ययं निमित्तीकृश्य भसंशाद्वारा जायमानस्य अल्लोपरूपाजादेशस्य स्थानिमृताकारात्पूर्ववेन दृष्टात् नकारात्परस्य नकारस्य श्चुवे कर्तव्ये स्थानिवद्भावेन श्चुस्वप्रतिबन्धो न वाच्यः "पूर्वत्रासिदे न स्थानिवत्" इत्यनेन तनिषेधात् । नचालोपस्य बहिभूत. शस्प्रत्ययनिमिचकतया पविजनान्तर्मतजकारयोगनिमित्तकतयाऽन्तरश्चुत्वदृष्टया प्रसिद्ध बहिरङ्गमन्तर" शनि परिभाषयाऽसियत्वेन पुनरपि श्चुत्वं न स्यादिति वाच्यम्, तस्याः परिम For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy