SearchBrowseAboutContactDonate
Page Preview
Page 963
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६५४ परिशिष्टेकुण्डिकाम्' इति परवपरितं यथा स्यादिति कस्कादिगणे पाठः। किञ्च व्यपेक्षायाम् "सुसोः सामध्ये" इति विकल्पेन षत्वं भवति कस्कादिगणे पाठेन ध्यपेक्षायामपि सपिंकुण्डिकायाम् इत्येकमेव भवतीति कस्कादिगणे सर्पिष्कुण्डिकाशब्दस्य पाठ इति बोध्यम् । २५-उत्वं प्रति रुत्वस्यासिद्धत्वं तु न भवति, रुत्वमनूध उत्वविधेः सामर्थ्यात् । अयं भाव:-"तो रोरप्लुतादप्लुते" इत्यस्य सपादसप्ताध्यायस्थित्वेन तदृष्टया "ससजुषो रुः" इत्यादिरुत्ववि. धायकाना पादिकतया "पूर्वत्रासिद्धम्" इति प्रसिद्धस्खे "अतो रोरप्युतादप्लुते" इत्यस्य वैयर्थ्यमेव स्यादतो रुवमुद्दिश्योत्वविधानसामर्थ्यादुत्वदृष्टया रुत्वस्यासिद्धत्वं नेति कल्प्यते। तेन रोः स्थाने स्वं सिद्धयति । २६-अप्लुतात् किम् ? एहि सुस्रोत ३-अत्र स्नाहि । प्लुतस्यासिद्धत्वादतः परोऽयम् । अप्लुतादिति विशेषेणे तु तत्सामर्थ्याचासिद्ध त्वम् । तपरकरणस्य तु न सामर्थ्य, दीर्घनिवृत्त्या चरितार्थत्वात्। “मतो रोरप्लुतादप्लु. ते" इति सूत्रे अप्लुतात् इति किमर्थम् ? तदभावे 'एहि सुनोत ३-पत्र स्नाहि' इति वाक्ये पूर्ववाक्यस्य टेः 'दूराद्धृते च" इत्यनेन प्लुतविधानात् पदान्ते रोः प्लुतात्परत्वेन तत्रावं मा भूत् इति सूत्रे अप्लुतात् इति पदम् । नन्वत्र लुप्तात्परत्वेन रोः हस्वाकारात्परस्वाभावेनैवोत्वं न प्राप्नोति तरिकमप्लुतात्करणेन ? अत्रोच्यते, एतत्सत्रदृश्या प्लुतस्थासिद्धत्वेनातः परत्वमेवेति । नचैवमप्लुताग्रहणसत्वेऽपि प्लुतस्यासिद्धरवेनाप्लुतादपि परत्वं सुवचमिति वाच्यम् , भालु. तादग्रहणसामध्येन प्लुतस्यासिद्धत्वाभावज्ञापनात् । अन्यथा तद् व्यर्थमेवेति । नचातः इति तपर. करणेनैव तदसिद्धस्वाभावशापन सम्मवतीति वाच्यम् , तपकरणस्य 'देवा मत्र' इति दीर्घव्या. वृत्या चरितार्थत्वात् ॥ २७-अशि किम् ? देवाः सन्ति । यद्यपीह यत्वस्यासिद्धत्वा. द्विसर्गो लभ्यते तथापि विसर्गस्य स्थानिवद्भावेन रुत्वाद् यत्वं स्यात् । न यमविधिः, रोरिति समुदायरूपाश्रयणात् । “भोभगोप्रयोभपूर्वस्य योऽशि" इति सूत्रे प्रशि. ग्रहणं किमर्थम् ? तदभावेऽपि देवास सन्ति इति स्थिते "ससजुषो रुः" इति रुत्वे • भोभगो" इति यत्वे प्राप्त तस्य पूर्वत्रासिद्धीयत्वेनासिद्धत्वात् "खरवसानयोविसर्जनीयः" इति विसर्गे 'देवाः सन्ति' इति सिद्धेरिति प्रश्नः। तत्रोत्तरम्-विसर्गे जातेऽपि विसर्गस्य "स्थानिवदादे. शोऽनल्विधौ” इति स्थानिवद्भावेन रुवातिदेशे पुनरपि यस्वापत्तिः। कृते स्वशिग्रहणे सकार. स्याऽस्वाभावान्न यत्वमिति । नच "अनल्विषौ” इति स्थानिवद्भावनिषेध इति वाच्यम् , हव. स्य रेफोकारद्वयवृत्तित्वेनाइलमात्रवृत्तित्वाभावात् । २८-पूर्वग्रहणमनुत्तरपदेऽपि पूर्वमात्रस्य दीर्घार्थम् । मजर्धाः । ननु "ढलोपे पूर्वस्य दीर्थोऽण:" इति सूत्रे पूर्वस्य इति किमर्थम् ? दलोपे इति सप्तमीश्रुत्या "तस्मिन्निति निर्दिष्टे पूर्वस्य" इति परिभाषाबलेन पूर्वस्य इति पदोपस्थापनात् इति चेत् ? न, तथा सति प्रस्य सत्रस्य भलुगुत्तरपदे" इत्यधिकारस्थतया पत्र सूत्रे 'उत्तरपदे' इत्यस्यानुवृत्तो तेन पूर्वपदस्याक्षेपापूर्वस्याणः पूर्वपदस्थस्यैव दीर्घः स्यात् तथा चैकपदे रेफलोपनिमित्तके रेफे परे ढलोपनिमित्तकढकारे वा परे पूर्वस्याणो दीयों न स्यात् । पूर्वस्व ग्रहणे कृते तरसामर्थ्यादत्रोत्तरपदे इति न सम्बध्यते । तेनैकपदेऽपि दीर्घः सिध्यति। यथा 'अर्घ-' इत्यत्र रेफे परे पूर्वस्याणो दी विसर्गे च 'मजाः' इति । २९-पूर्वसूत्रेण For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy