SearchBrowseAboutContactDonate
Page Preview
Page 958
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पडिल्लेखनप्रकार। "साऽस्य देवता" इति सूत्रेण "दिस्यदित्यादित्यपत्युत्तरपदाण्यः इत्याधिकारात् ण्यप्रत्यये "यस्येति च" इत्यल्लोपे प्रादित्य इत्यत्रानेन सूत्रेण यकारलोपे सुबुत्पत्तौ प्रादित्य इत्येकयकारघटितं रूपं सिद्धथति नान्यथेति। -वान्त इत्यत्र वकार गोयूँतावित्यत्र छकाराद्वा पूर्वभागे लोपो।व्योरिति लोपेन कारः प्रश्लिष्यते। तेन भूयमाणवकारान्त आदेशः स्यात् वकारो न लुप्यते इति यावत् । अस्यायमभिप्रायः-गव-यूतिः' इत्यवस्थायां प्रत्य. यलक्षणेन सुबन्तत्वाद् गव इत्यस्य पदव "लोपः शाकल्यस्य" इति वकारस्य लोपः कथं नेति ? अत्रोच्यते, 'वान्तो यि प्रत्यये' इति सूत्रस्थवकारात्पूर्वमेकोऽन्यो वकारः, यस्य "लोपो व्योवलि" इति वलोपः, स च वकारः वान्त इत्यस्य विशेषणं, तेन तदन्तविधिः । तथाच वकारानो वकारान्त आदेशो भवति इत्यर्थः सिद्धयति । द्विबंद सुबई भवतीति न्यायेन द्विवकारान्तादेश. विधानेन प्रादेशस्य वकारान्तत्वमेव श्रूयते भतु वकारस्य लोप इति ज्ञायते । तेन प्रकृते न वलोप इति बोध्यम् । ननु "वान्तो यि प्रत्यये" इति सूत्रे वकारप्रश्लेषस्य न फलम् तदुदाहरणेषु गव्यं नाव्यम् इत्यादिषु यकारादिप्रत्ययपरकरवेन वान्ते भसन्शया बलोपाप्राप्तः, किञ्च तत्र वकार. प्रश्लेषोऽपि न सम्भवति "लोषो व्योवलि" इत्यस्य वकाररूपे वलि परे वकारलोपार्थमप्रवृत्तेः। तत्र सूत्रे वस्ववस्त्वयोधर्मयोः व्याप्यव्यापकभावसवेन वकारातिरिक्त वलि वकरस्य लोपो भवतीत्यर्थात् । अतः "गोयतो छन्दस्युपसंख्यानम्' इति वार्तिके छकारात्पूर्व वकारप्रश्लेषः कर्तव्यः । तत्र “वान्तो वि" इस्यतोऽनुवृत्तं वान्तपदं विशेष्यमादाय तदन्तविधिना पूर्ववदर्थः । तेन 'गम्युतिः' इत्यत्र न वलोप इति दिक् । ८-कानि सन्ति को स्त इत्यत्रास्तेरल्लोपस्य स्थानिवत्त्वेन यणावादेशौ प्रासौ नपदान्त इति सूत्रेण पदान्तविधौ तनिषेधान्न स्तः । अयमभिप्राय:-वाक्यसंस्कारपक्षे वाक्यपर्यन्तं प्रकृतिप्रत्ययान् संस्थाप्य ततः अतवर्णक्रमेण संस्कार इति सिद्धान्तात् कि जस् अस् मन्ति, किम् भी प्रस् तस्, इति प्रकृति प्रत्ययसंस्थापनानन्तरं जसः शि आदेशे किमः कादेशे नुमि दीर्घ कानि अस् अन्ति इति स्थितो एवमुत्तरत्र कादेशे पद्धौ को प्रस् तस् इति स्थिती च "इनसोरल्लोपः" इत्यकारला "अचः परस्मिन् पूर्ववियो" इति सूत्रेण डिप्रत्ययनिमित्तकस्य अल्लोपस्य स्थानिभूताकारापूर्व त्वेन दृष्टस्य इकारस्य यणि, श्रीकारस्प आवादेशे वा कर्तव्ये स्थानिवद्भावेनाच्वबुद्धया यणा. वादेशी प्राप्तौ पदान्तविधौ न स्थानिकदित्यर्थ कनपदान्तसूत्रेग स्थानिवद्भावनिषेधान्न भवत इति । -पुरस्तादपवादन्यायेनेयं वृद्धिरेडिपररूपमित्यस्यैव बाधिका न त्वोमाङा चेत्यस्य । तेन अवैहि इति वृद्धिरसाधुरेव । अयमर्थ:--"पुरस्तादपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान्" इति न्यायस्वरूपम् । पूर्व पठिता अपवादा भव्यवहितोत्तरविधीना बाधका भवन्ति नतु व्यवहितोत्तरविधीनामिति तदर्थः । तथाच "एत्येधत्यूठसु" इति सूत्रस्थ यत्र यत्र अवर्णादेजादि-इणएधन्यतर-धात्ववयवाचपरत्वसत्त्वेन प्राप्तिविषयता तत्र तत्र उप-एति प्र-पधते इत्यादौ 'ए'ङ पररूपम्" इत्यस्य प्राप्तिर्वर्तते कचिच्च 'अव-पहि' इत्यादी "एङि पररूपम्" "प्रोमाङोश्व" इत्युभयोः प्राप्तिवर्तते । अतः एत्येधत्यूठसु" इत्यस्य निरक. काशस्वेनापवादस्वादुभयवादकत्वं प्रसक्तं, तथापि सकललक्ष्यप्राप्तिविषयतया नाप्राप्तएपिर For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy