SearchBrowseAboutContactDonate
Page Preview
Page 953
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्टेस्येसशालोपानन्तरम् "मात एकाल प्रत्ययः" इति सकारप्रत्ययस्य अपृक्तसम्शायां "हलमाभ्यो दीर्घात सुतिस्यपृक्त हल" इति सूत्रेण सकारलोपे रूपसिद्धिः। १४-श्रियै । भीशब्दस्य "अर्थवत्" इति प्रातिपदिकसंज्ञायां चतुर्येकवचन विवक्षायां के प्रत्यये लशकत्त. द्विते" इति कारस्येत्संज्ञायां लोपे च "डिति हस्वश्च" इति वैकल्पिकनदीसंज्ञायां तत्पते "मा. नया:" इति सूत्रेण आडागमे टिस्वाद्विमक्तेराघवयवे "पाटश्च" इति वृद्धौ "मचि श्नुधातुश्रवां खोरियस्व" इति सूत्रेण "डिच्च" इत्येकवाक्यतयाऽनयेकारस्येयादेशे प्रकारहकारयोरि. सम्झायो लोपे च "श्रिये' इति । नदीसम्शाया प्रमावे इयडादेशे श्रिये' इति रूपदयम् । १५-ज्ञानम् । ज्ञानशब्दस्य "अर्थवत्" इति प्रातिपदिकसन्ज्ञायां प्रयमैकवचनस्प्रत्यये "मतोऽम्" इति सूत्रेण प्रमादेशे "अमि पूर्वः" इति पूर्वरूपे रूपसिद्धिः । १६-सल्वा, सुलु ना। सुष्टु लुनाति तत् सुलु तेनेति विग्रहः । सुलूशब्दस्य "कृत्तद्धित" इति प्रातिपदिकस. ज्ञायां "हस्खो नपुंसके" इति हरवे ततस्तृतीयैकवचनविवक्षायां टाविभक्तौ टकारस्परसम्वाको. पयोः "तृतीयादिषु भाषितपुंस्कम्" इति पुंवावेन दोर्षान्तादेशे 'सुलू-मा' इति स्तिो "मोः सुपि" इति यणादेश सुल्वा, पुंषद्भावाभावपक्षे "हकोऽचिविभक्तो” इति नुमि सुलुना इति । १४-लिट्-लिड । लिङ्शब्दस्य क्विन्तरवेन "कृत्तद्धित" इति प्रातिपदिकसंज्ञायां प्रथमैकवचनविवक्षायां सुप्रत्यये "हलव्याम्भ्यो दीर्घात" इति मुलोपे "प्रत्ययलोपे प्रत्ययलक्ष. गम्" इति प्रत्ययलक्षणेन सुबन्तत या "सुप्तिङन्तं पदम्" इति पदस ज्ञायां "हो ः" इति पदा. न्तहकारस्य स्थाने ढकारादेशे जश्त्वेचखे विकल्प चोक्तरूपसिद्धिः । १८-वृत्रहा। वृत्रं हत. बान् वृत्रहा इति विग्रहः । वृतहनशब्दस्य किन्तत्वेन प्रातिपदिकसम्शायां प्रथमैकवचनसुप्रत्यये "सर्वनामस्थाने चासम्बुद्धो" इति उपधादीर्घस्य "इनहनपूषार्यम्णां शौ” इति नियमेन निवृत्ती प्राप्तायां "सौ च" इति प्रतिप्रसवेन दी हलब्यादिलोपे नलोपे च तरिसद्धिः। १९-युष्मत् । युष्मदशम्दस्याव्युत्पन्नतया "अर्थवद्" इति प्रातिपदिकरवे पश्चमीबहुवचनविवक्षायां भ्यवि. भक्तो 'पञ्चम्या अत्" इति सूत्रेण 'प्रत्' मादेशस्य भनेकालत्वात् "भनेकालशिरसर्वस्य" इति सहायेन सर्वादेशे "शेषे लोपः" इति टिलोपे, अन्त्यलोपपते तु “प्रतो गुणे" इति पररूपे तसि. द्विः। २०-तिर्यङ् । तिरसशब्दे उपपदे प्रश्नधातो: "ऋखिग्दधृक्नग" इत्यादिना किन्प्रत्यये ककारेकारनकाराणामिरसम्शालोपयो: “कृदति" इति कृत्सम्यायामपृक्तसम्शायां च 'बेरपृक्त. स्य" इति वलोपे प्रत्ययलक्षणेन "भनिदिताम्" इति नकारलोपे कृत्तद्धितसूत्रेण प्रातिपदिकरवे "उपपदमति" इति समासे ततः प्रातिपदिकरवे समुदायारसुप्रत्यये "उगिद वाम्" इति नुमि हल्ल्यादिलोपे "तिरसस्तिरिः" इति “अनेकाल" इति परिमाकवाक्यतया सर्वस्य स्थाने तिरि प्रादेशे यणि संयोगान्तलोपे "किन्प्रत्ययस्य कुः" इति कुखेन डकारे तियङ । ११-अमी. भ्यः । अदस्शम्दस्य "अर्थवद्" इति प्रातिपदिकरवे पनमीबहुवचनभ्यविभक्ती. "त्यदादीनाम:' इति ककारान्तादेशे पररूपे 'बहुवचने झल्येत्" इत्येवे "एत ईदूहुवचने" इति दस्य मरवे एकारस्य ईकारे चादेशे रुखविसर्गयोः प्रमोभ्यः । २१-छपानत् । उपपूर्वकनद्धातोः किपि कृदन्तस्वात्प्रातिपदिकसम्शायां "नहिंतिवृषिष्यधिरुचिसहितनिषु For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy