________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ४१]
बालमनोरमासहिता ।
६१३
-
आशित झवीनमरण्यम् । निपातनात्पूवस्य मुम् । अलं कर्मणे अलङ्कर्मीणः । अल. म्पुरुषीणः । ईश्वराधीनः । नित्योऽयं खः । उत्तरसूत्रे विभाषाग्रहणात् । 'अन्येऽपि केचित्स्वार्थिकाः प्रत्ययाः नित्यमिष्यन्ते' । 'तमबादयः प्राक्कनः । ज्यादयः प्राग्वुनः। आमादयः प्राङ्मयटः । बृहतीजात्यन्ताः समासान्ताश्च' इति भाष्यम् । (२०७०) विभाषाञ्चेरदिक स्त्रियाम् ५।४।८॥ अदिक्स्त्रीवृत्तेरञ्चत्यन्तात्प्रातिपदिकात्ख: इति षन् । तदन्तादनेन स्वार्थ खः । द्वाभ्यामेवेति । पुरुषाभ्यामिति शेषः । आशिताः इति । 'अश भोजने' इत्यस्मादाशितः कतति ज्ञापकाकर्तरि क्तः । पूर्वस्य मुमिति । आशितशब्दस्येत्यर्थः । अलङ्कमीण इति । 'पर्यादयो ग्लानाद्यर्थे। इति चतुर्थीसमासा. त्खः, टिलोपः । अलम्पुरुषोण इति । अलं पुरुषायेति विग्रहः । मातृभोगीण इत्यादा. विव अषडक्षीणादौ णत्वम् । 'पदव्यवायेऽपि' इति निषेधस्तु न, पदे परतः यत्पदं तेन व्यधाये इत्याश्रयणात् । ईश्वराधीन इति । 'यस्मादधिकम्' इति ईश्वरशब्दात्स. समी । शौण्डादित्वादधिशब्देन समासः । ततः स्वार्थे खः। 'समर्थानाम्' इत्यतो वाग्रहणानुवृत्त्या अस्य खस्य वैकल्पिकत्वभ्रमं वारयति-नित्यतोऽयं ख इति । उत्तरेति । 'विभाषाम्चेः' इत्युत्तरसूत्रे 'समर्थानाम्' इत्यतो वाग्रहणानुवृत्त्यैव सिद्ध विभाषाग्रहणादिह पूर्वसूत्रे वाग्रहणानुवृत्त्यभावो ज्ञाप्यत इत्यर्थः । नचैवं सति आ. शिताः गावोऽस्मिन्निति, अलं कर्मण इति च विग्रहप्रदर्शनमनुपपन्नमिति वाच्यम् , तस्य खप्रत्ययप्रकृतिकथनार्थत्वेन अलौकिकविग्रहवाक्यप्रायत्वात् ।
प्रसङ्गादाह-अन्येऽपीति । इभ्यन्त इति । भाष्यकृतेति शेषः । तमबादयः प्राक्कन इति । 'अतिशायने तमप्' इत्यारभ्य 'अवक्षेपणे कन्' इत्यतः प्राग्विहिताः प्रत्यया इत्यर्थः । व्यादयः प्राग्वुन इति । 'पूगाभ्योऽग्रामणीपूर्वात्' इत्यारभ्य 'पादशतस्य सङ्ख्यादेवीप्सायां वुन्' इत्यतः प्राग्विहिताः प्रत्यया इत्यर्थः । आमादयः प्राङ्मयट इति । 'किमेत्तिङव्ययघादाम्' इत्यारभ्य 'तत्प्रकृतवचने मयट्' इत्यतः प्राग्विहिता इत्यर्थः । बृहतीजाश्यन्ता इति । बृहतीशब्देन 'बृहत्या आच्छादने' इति कन् लक्ष्यते । जात्यन्तशब्देन तु 'जात्यन्ताच्छ बन्धुनि' इति छो लक्ष्यते । बहुवचननिर्देशात् पाश. बादयोऽपि षष्ठया रूप्य च' इत्यन्ताः गृह्यन्त इति कैयटः । वस्तुतस्तु परिगणिता एव नित्याः, नतु पाशबादयोऽपि । 'बृहतीजात्यन्ताः' इति बहुवचनं तु 'बृहत्या आ. च्छादने' इति 'जात्यन्ताच्छ बन्धुनि' इति च सूत्रयोर्मध्यगतेन 'अषडक्ष' इति सूत्रेण विहितं खप्रत्ययमभिप्रेत्येति न दोषः। 'विभाषाञ्चेः' इति उत्तरसूत्रे खविधौ विभापाग्रहणं तु तस्यापि बृहतीजात्यन्तरालतित्वाविशेषात् नित्यत्व प्राप्ते विकल्पाथेम् । अनित्योऽयं खः, उत्तरसूत्रेषु विभाषाग्रहणादिति मूलं तु अभ्युच्चययुक्तिरिति शब्देन्दुशेखरे स्थितम् । विभाषाम्चेरदिस्त्रियाम् । अदिस्त्रियामिति कर्मधारयगर्भो
५८बा०
For Private and Personal Use Only