________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Eo
सिद्धान्तकौमुदी
[तद्धिते प्राग्दिशीय
एतदः एतेती स्तो रथोः। 'अन्'। एतदः इत्येव । अनेकाल्त्वात्सवोदेशः । 'नलोपः प्रातिपदिकान्तस्य' (सू २३६) (१९५२) सर्वस्य सोऽन्यतरस्यां दि ५।३।६॥ प्राग्दिशीये दकारादौ प्रत्यये परे सर्वस्य सो वा स्यात् । (१९५३) पञ्चम्यास्तसिल ५.३७॥ पञ्चम्यन्तेभ्यः किमादिभ्यस्तसिल्वा स्यात् । (१९५५) कुतिहोः ७।२।१०४॥ किमः कुः स्यात्तादी हकारादौ च विभको परतः । कुतः कस्मात् । यतः । ततः । अतः । इतः। अमुतः । बहुतः। दूघ्या
-
-
एतदोऽन् । प्राग्दिशीये प्रत्यये परे एतदूशब्दस्य अन् स्यादित्यर्थः प्रतीयते । एवं सति एतच्छब्दस्य अनेव स्यात् । नत्वेतेतौ । तत्राह-योगविभाग इति । एतद इति । प्रथमसूत्रमिदम् । तस्य शेषपूरणम् एतेतौ रथोः' इति । एतच्छब्दस्य एतेतौ स्तो रेफथकारादौ प्रत्यये परे इत्यर्थः । एताह, इत्थम् इत्युदाहरणम् । अन्निति द्वितीय सूत्रम् । एतद इत्येवेति । रथोः इति तु नानुवर्तते इति भावः । तथाच एतद इत्यस्य अन् स्यात्प्राग्दिशीये परे इत्यर्थः फलति । अतः अत्र इत्युदाहरणम् । ननु अनादेशे नकारस्य इत्संज्ञायाम् अकारोऽन्तादेशः स्यादित्यत आह-अनेकात्वादिति । नकारस्य प्रयोजनाभावात् नेत्संज्ञा, नित्स्वरस्य प्रत्ययावष यत्वादिति भावः । तहि अत इत्यादौ नकारस्य श्रवणं स्यादित्यत आह-नलोप इति । सर्वस्य सोऽन्यतरस्यां दि । दि इति सप्तम्येकवचनं प्राग्दिशीयविशेषणम् । 'यस्मिन्विधिः' इति तदादिविधिः । तदाह-प्राग्दिशीये दकाराविति । सदा इत्युदाहरणम् । तदेवं तसिलादिप्रत्ययेषु प्रा. ग्दिशीयेषु परेषु कतिपयान् आदेशान विधाय तसिलादिप्रत्ययान्वक्तुमुपक्रमते । ___ पञ्चम्यास्तसिल । किमादिभ्य इति । किंसर्वनामबहुभ्य इत्यर्थः । वा स्यादिति । 'समर्थानाम्' इत्यतो वाग्रहणस्यानुवृत्तेरिति भावः । कुतिहोः। कु इति लुप्तप्रथमाकम् । 'किमः कः' इत्यस्मात् 'किमः इत्यनुवर्तते । 'अष्टन आ' इत्यतो विभक्ताविति । तिश्च ह् च तयोरिति द्वन्द्वः । इकार उच्चारणार्थः। ताभ्यां विभक्तिविशेष्यते । तदादिविधिः तदाह-किमः कुः स्यादित्यादिना । कुत इति । किशब्दात् पञ्च. म्यन्तात्तसिल् । सुब्लुक् । किमः कुभावः । तसिलादयः प्राक् पाशपः' इत्युक्तेरव्य. यत्वम् । वेत्यनुवृत्तेः फलमाह-कस्मादिति । तिहोरित्युक्तरत्र न कुभावः । सर्वनाम्न उदाहरति-यत इति । यदशब्दात् पञ्चम्यन्तात् सुब्लुक, तसिलो विभक्तित्वात् तस्मिन्परे त्यदाधत्वं पररूपम् । एवं तच्छब्दात्तत इति रूपम् । पक्षे तस्मादिति भवति । अत इति । एतदूशब्दात् पञ्चम्यन्तात् तसिल्, सुब्लुक्, एतदोऽन् , सर्वादेशः, नलोपः। पक्षे एतस्मादिति भवति । इत इति । इदंशब्दात्पञ्चम्यन्तात् तसिल, सुब्लुक्, इदम इश् । पक्षे अस्मादिति भवति । अमुत इति । अदस्शब्दात् पञ्चम्य.
For Private and Personal Use Only