SearchBrowseAboutContactDonate
Page Preview
Page 830
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बालमनोरमासहिता । प्रकरणम् ३३ ] ( १७०५) गोद्वयचोऽसङ्ख्यापरिमाणाश्वादेर्यत् ५|२|३६|| गोर्निमित्तं संयोग उत्पातो वा गव्यः । द्वयचः, यशस्यः धन्यः स्वर्ग्यः । गोद्वयचः - किम् । विजयस्य वैजयिकः । असङ्ख्या - इत्यादि किम् । पञ्चानां पञ्चकम् । सप्तकम् । प्रास्थिकम् । खारीकम् । अश्वादि-आश्विकम् | आश्मिकम् | 'ब्रह्मवर्चसादुपसङ्ख्यानम्—' ( वा ३०३५ ) । ब्रह्मवर्चस्यम् । ( १७०६) पुत्राच्छ च ५|१|४०| चाद्यत् । पुत्रीयः-पुत्र्यः । (१७०७) सर्वभूमिपृथिवाभ्यामण ५।१।४१ ॥ सर्वमूमेर्निमित्तं संयोग उत्पातो वा सार्वभौमः । पार्थिवः । सर्वभूमिशब्दोऽनुशतिकादिषु पठ्यते । (१७०८ ) तस्येश्वरः ५।१।४२। (१७०६) तत्र विदित इति च ५|१|४३|| सर्वभूमेरीश्वरः सर्वभूमौ विदितो वा सार्वभौमः । सन्निपातः वातपित्तश्लेष्मणां दोषाणां सङ्कर इति वैद्यके प्रसिद्धः । तस्य निमित्तं सान्निपातिकम्, ज्वरप्रकोपादौ अपथ्यभक्षणादिसंयोगः, सन्निपातसूचकं जिह्नाका , I 1 यदि च । गोव्यचः । तस्य निमित्तं संयोग उत्पातो वेत्यर्थे गोशब्दात् द्वयचश्च षष्ठ्यन्तात् यत्प्रत्ययः स्यात् नतु सङ्ख्यायाः परिमाणात् अश्वादेश्चेत्यर्थः । ठकोऽपवादः । द्वयच इति । उदाहियत इति शेषः । धन्य इत्यादि । धनस्य यशसः स्वर्गस्य च निमित्तमित्यर्थः । विजयस्येति । निमित्तमिति शेषः । वैजयिक इति । आयष्ठक् । पञ्चानामिति । निमित्तमिति शेषः । पञ्चकमिति । 'सहख्यायाः इति कन् । सुप्तकमिति । सप्तानां निमित्तमित्यर्थः । प्रास्थिकमिति । प्रस्थस्य निमित्तमित्यर्थः । आहदिति ठग्विधौ परिमाणपर्युदासात् प्राग्वतीयष्ठञ् । खारीकमिति । खार्या निमित्तमित्यर्थः । खार्याईन् । श्रश्वादीति । प्रत्युदाहरणसूचनमिदम् । श्रश्विकमिति । अश्वस्य निमितमित्यर्थः । आयष्ठक् । श्राश्मिकमिति । अश्मनो निमित्तमित्यर्थः । आहयष्ठक् । 'नस्तद्धिते' इति टिलोपः । ब्रह्मवर्चसादिति । 'गोयवः' इति सूत्रे 'ब्रह्मवर्चसाच्च इति वक्तव्यमित्यर्थः । ब्रह्मवर्चस्यमिति । ब्रह्मवर्चसस्य निमित्तमित्यर्थः । पुत्राच्छ च । तस्य निमित्तमित्येव । कथं तर्हि 'आरेभिरे यतात्मानः पुत्रीयामिष्टिमृत्विजः' इति ? नहीष्टिः संयोगः उत्पातो वा । उच्यते-संयुज्यतेऽनेनेति संयोगः । इष्टया हि पुत्रेण फलेन युज्यते यष्टा । सर्वभूमि । तस्य निमित्तमित्येव । सर्वभूमि, पृथिवी आभ्यां यथासङ्ख्यमणजौ स्तः । सार्वभौम इति । ऽपवादः अण् । पार्थिव इति । पृथिव्याः निमित्तं संयोगः उत्पातो वेत्यर्थः । स्त्रियां पार्थिवी । सार्वभौमशब्दे कथमुभयपदवृद्धिरित्यत आह- सर्वभूमिशब्दोऽनुशतिकादिषु पठ्यत इति । तथाच 'अनुशतिकादीनां च इत्युभयपदवृद्धिरिति भावः । I 1 तस्येश्वरः । तत्र विदित इति च । सूत्रद्वयमिदम् । सर्वभूमिपृथिवीभ्यामित्यनुवर्तते । For Private and Personal Use Only ८२१
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy