________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २८]
बालमनोरमासहिता।
७३8
शिबीनां निवासो देशः शैषः। (१२८२) अदूरभवश्व ४।२। ७० ॥ विदि. शाया अदूरभवं नगरं वैदिशम् । चकारेण प्रागुक्तास्त्रयोऽर्थाः सन्निधाप्यन्ते, तेन वक्ष्यमाणप्रत्ययानां चातुर्थिकस्त्वं सिध्यति । (१२८३) मोरञ् ।। २ । ७१ ॥ अणोऽपवादः । कक्षतु-काक्षतवम् । नयास्तु परत्वान्मतुप् । इक्षुमती । (१२८४) मतोश्च बह्वजङ्गात् ४।२ । ७२ ॥ बह्वच् आङ्गं यस्य मतुपस्तदन्तादम् । नाण् । सैन्ध्रकावतम् । बह्वच् इति किम् । आहिमतम् । अङ्गप्रहणं बह्वच् इति तद्विशेषण यथा स्यात् मत्वन्तविशेषणं मा भूत् । (१२८५) बह्वचः कूपेषु ४।२।७३॥ भणोऽपवादः । दीर्घवरत्रेण निर्वृत्तो दैर्घवरत्रः कूपः । (१२८६) उदक्व विपा. शः४।२।७४॥ विपाशः उत्तरे कूले ये कूपास्तेष्वम् । अबह्वज भारम्भः । दन्तेन निवृत्तो दान्तः कूपः । उदक् किम् । दक्षिणतः कूपेवणेव । (१२८७) सङ्कलादिभ्यश्च ४।२। ७५ ॥ कूपेषु इति निवृत्तम् । सङ्कलेन निवृत्तं साङ्कलम् । पौष्कलम् । (१२८८) स्त्रीषु सौवीरसाल्वप्राक्षु ४ । २ । ७६ ॥ स्त्रीलिङ्गध्वेषु देशेषु वाच्येष्वञ् । सौवीरे, दत्तामित्रेण निवृत्ता दात्तामित्री नगरी। म्नि देशे इत्यर्थः । स्वत्ववान् विषयः । निवासस्तु वसतिमात्रं स्वत्वास्वत्वसाधारण. मित्याहुः । अदूरभवश्च । तस्येति तन्नाम्नि देशे इति चानुवर्तते । तस्य अदूरभव इत्यर्थे षष्ट्यन्तादणायः स्युः तन्नाम्नि देशे इत्यर्थः । नन्वत्र चकारः किमर्थ इत्यत आह-चकारेणेति । अदूरभवः इति विध्यनन्तरं प्रागुक्तास्त्रयोऽर्थाः पुनरुपस्थाप्यन्ते इत्यर्थः । किमर्थमित्यत आह-तेनेति । अन्यथा संनिहितत्वात् अदूरभव इत्येव उत्त. रविधिष्वनुवर्ततेति भावः । चातुरर्थिकत्वमिति । चतुरयों भव इत्यर्थे द्विगोरध्यात्मा. दित्वाट्टक् । तद्धितार्थद्विगौ तु, 'द्विगोलुंगनपत्ये' इति लुक् स्यात । केचित्तु चतुर्णी सूत्राणामर्थाश्चतुराः, तत्र भवाश्चातुरथिका इत्याहुः । ओरन् । 'तदस्मिनास्ति' इत्यादिषु चतुर्वथेषु प्रथमोच्चारितात्तत्तद्विभक्त्यन्ताद स्यात् , अणोऽपवादः । अनधिकारः 'सुवास्त्वादिभ्योऽण' इति यावत् । काक्षतवमिति । कक्षतुरस्मिन्नस्ती. त्यादि विग्रहः । मतोश्च । सैध्रकावतामिति । सिध्रकावानस्मिनस्तीत्यादयश्चत्वारोऽर्थाः यथायोगं बोध्याः। श्राहिमतमिति। अहिमानस्मिन्नस्तीत्यादयोऽर्थाः। अहिशब्दस्य द्वयकत्वादन नेति भावः । ___बचः कूपेषु । बह्वचः प्रातिपदिकात् अञ् चतुयथेषु अणोऽपवादः । दीर्घवस्त्रेण निवृत्तः कूपः दैर्घवरत्रः । उदक्च विपाशः। उत्तरे कूले इति । विपाशशब्दः शका. रान्तो नदीविशेषवाची। सङ्कलादिग्यश्च । निर्वत्तमिति । ध्याख्यानादिति भावः । अणोऽपवादा पौष्कलमिति । पुष्कलेन निवृत्तमिति विग्रहः । स्त्रीषु सौवीर । सौवीरे इति ।
For Private and Personal Use Only