________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिदान्तकौमुदी
[चातुर्थिक
धोते वेद वा वियः । 'पाख्यानाख्यायिकेतिहासपुराणेभ्यश्च' (वा २७४६) यव. क्रीतमधिकृत्य कृतमाख्यानमुपचाराधवक्रीतम् , तदधीते वेति वा यावक्रीतिकः । वासवदत्तामधिकृत्य कृता आख्यायिका वासवदत्ता । 'अधिकृत्य कृते प्रन्थे। (सू १४६७) 'इत्यर्थे वृद्धाच्छः' (सू १३३७)। तस्य 'लुबाख्यायिकाभ्यो बहुलम्' इति लुप् । ततोऽनेन ठक् । वासवदत्तिकः । ऐतिहासिकः । पौराणिकः । 'सर्वादेः मादेश्च लुग्वक्तव्यः' (वा २७४८)। सर्ववेदानधीते सर्ववेदः । सर्वतन्त्रः । सवातिकः । 'द्विगोर्ख'-(सू १०८० ) इति लुक् । द्वितन्त्रः । इकन्पदोत्तरपदाच्छतषष्टेः षिकन्पथः' (वा २७४९-२५५०) पूर्वपदिकः । उत्तरपदिकः । शतपथिकः-शतपथिकी । षष्टिपथिक:-षष्टिपथिकी । (१२७१) क्रमादिभ्यो
द्विगुः, तथा सति तद्धितस्य द्विगुनिमित्ततया 'द्विगोलुंगनपत्ये' इति लुगापत्तेः । तिमृणां विद्यानां समाहार इति द्विगुरप्यत्र निर्वाध एव ।
आख्यानेति । आख्यान, आख्यायिका, इतिहास, पुराण एभ्यश्च उक्तेऽर्थे ठग्वकव्य इत्यर्थः । तत्र आख्यानशब्देन आख्यायिकाशब्देन च आख्यानविशेषवाचिनः आख्यायिकाविशेषवाचिनश्च ग्रहणम् । इतिहासपुराणशब्दयोस्तु स्वरूपयोरेव ग्रहणम् । आख्यानं नाम कथाप्रबन्धः । 'आख्यायिकोपलब्धार्था पुराणं पञ्चलक्षणम्! इत्यमरः । 'इतिहासः पुरावृत्तम्। इति च। .
'सर्गश्च प्रतिसर्गश्च वंशोमन्वन्तराणि च ।।
वंशानुचरितं चेति पुराणं पञ्चलक्षणम् ।' तत्र आख्यानादुदाहरति-यवक्रीतमिति । आख्यायिकाया उदाहरति-वासवदतामिति। लुग्वक्तव्य इति । उक्तप्रत्ययस्येति शेषः । सर्ववेद इति । अणो लुकि आदि. वृद्ध्यभावः । सर्वतन्त्र इति । सर्वतन्त्राण्यधीते वेद वेत्यर्थः। सवार्तिक इति वार्तिकेन सह सवातिकम् । तेन सह इति बहुव्रीहिः । 'वोपसर्जनस्य' इति सभावः । सवातिक सूत्रमधीते इत्यर्थः। द्विगोरिति । द्वे तन्त्रे अधीते वेत्ति वेत्यर्थं तद्धितार्थे द्विगुनिमित्तस्वा. दणो लुकि आदिवृद्धयभावे द्वितन्त्र इति रूपमित्यर्थः । इकन् पदोत्तरपदादिति । पदशब्दः उत्तरपदं यस्य सः पदोत्तरपदः तस्मादुक्तेऽर्थे इकन्प्रत्ययो वक्तव्यः । शतषष्टेः पि. कन्पथ इति । शतशब्दात् षष्टिशब्दाच्च परा यः पथिन्शब्दः तस्मात् उक्तेऽर्थे षिकन्. प्रत्ययो वक्तव्य इत्यर्थः । पूर्वपदिक इति । पूर्वपदमधीते वेति वेत्यर्थः। एवमत्तरपति कः । शतपथिक इति । शतपथं नाम वाजसनेयिब्राह्मणम् । तदधीते घेति वेस्पा शतपथिकीति । पित्त्वात् नीषिति भावः । एवं षष्टिपथिकः । षष्टिपक्लिोति ।
For Private and Personal Use Only