________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २७ ]
बालमनोरमासहिता ।
त्यादायनिः- त्यादः ] । ( ११८१ ) उदीच वृद्धाद्गोत्रात् ४।१।१५७ ॥ आम्रागुप्तायनिः । प्राचां तु आम्रगुप्तिः । वृद्धात् किम् । दाक्षिः । अगोत्रात् किम् । औपगवः । ( ११८२ ) वाकिनादीनां कुकूच ४|१|६५८ ॥ अपत्ये किम्वा । वाकिनस्यापत्यं वाकिन कायनिः -- वाकिनिः । (१९८३) पुत्रान्तादन्यतरस्याम् ४|११५६॥ अस्माद्वा फिम्सिद्ध:, तस्मिन्परे पुत्रान्तस्य वा कुग्विधीयते । गार्गीपुत्रिकाय णि:- गार्गीपुत्रायणिः - गार्गी पुत्रिः । ( ११८३) प्राचामवृद्धात्फिल्ब - हुलम् ४|१|१६० || ग्लुचुकायनिः । (१९८५) मनोजतावध्यतौ षुकब ४|१|१६१॥ समुदायार्थो जातिः । मानुषः - मनुष्यः । (१९८६) जनपदशब्दात्क्षत्रियादञ् ४|१|१६६ ॥ जनपदक्षस्त्रिययोर्वाचकादञ् स्यादपत्ये । 'दाण्डिनायन' ( सू ११४५ ) इति सूत्रे निपातनाट्टिलोपः । ऐनाकः । ऐक्वाकी |
"
eted | तत्तु प्रामादिकम् 'त्यदादीनि च' इति त्यदादीनां वृद्धत्वात् 'उदीचां वृद्धात् इत्येव सिद्धेः, भाष्ये अस्य वार्तिकस्य अदर्शनाच्च ।
७०६
1
उदीचां वृद्धादगोत्रात् । वृद्धसञ्ज्ञकात् अगोत्रप्रत्ययान्तात्फिञ् स्यात् उदीचां मते इत्यर्थः । म्रगुप्तायनिरिति । आम्रगुप्तस्यापत्यमिति विग्रहः । प्राचां त्विति । मते इति शेषः । आम्रगुप्तिः । अत इञ् । श्रपगविरिति । उपगोगोत्रापत्यम् औपगवः, तस्यापत्यं युवा औपगवः । औपगवस्य गोत्रत्वात्ततो यूनि फिजभावे इवेति मावः । वाकिनादीनाम् | शेषपूरणेन सूत्रं व्याचष्टे - अपत्ये फिब्वेति । चकारादुदीचामिति फिमिति चानुवर्तते इति भावः । तथा च वाकिनादिम्य: फिञ् वा स्यात्, प्रकृतीनां कुगागमश्चेति फलितम् । पुत्रान्तादन्यतरस्याम् । स्पष्टम् । प्राचामवृद्धात् । अवृद्धसंज्ञकात् अपत्ये बहुलं फिनू स्यादित्यर्थः । प्राचां ग्रहणं पूजार्थम् । ग्लुचुकायनिरिति । ग्लुचुकस्यापत्यमिति विग्रहः । अवृद्धात्किम् । राजदन्तिः । बहुलग्रहणान्नेह दाक्षिः । मनोर्जातौ । मनुशब्दात् अभ् यत् एतौ प्रत्ययौ स्तः, तयोः परयोः मनुशब्दस्य षुगागमश्च प्रकृतिप्रत्यय समुदायेन जातौ गम्यायामित्यर्थः । तदाह – समुदायार्थो जातिरिति । नात्रापत्यप्रहणं सम्बध्यत इति भावः । अन्यथा मानुषा इत्यन्त्र 'यजजोश्च'इति लुक् स्यादिति बोध्यम् ।
जनपदशब्दात् । जनपदो देशः, तद्वाचकशब्दो जनपदशब्दः, तथाभूतो यः क्षत्त्रियवाचकशब्दः, तस्मादित्यर्थः । फलितमाह-जनपदक्षस्त्रिययोरिति । ऐदवाक इति । इक्ष्वा कुर्नाम देशः, राजा च । तस्य राज्ञोऽपत्यमिति विग्रहे अजू, अणोऽपवादः । स्वरे विशेषः । ओर्गुणं बाधित्वा 'दाण्डिनायन' इति सूत्रे निपातनादुकारस्य टेर्लोपः । ऐत्रा
For Private and Personal Use Only