SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६५४ सिद्धान्तकौमुदी [समासाश्रयविधि सीका निशा । राक्षसी साक्षादनुपलभ्यमाना निशयानुमीयते । (१०१२) सामा. नस्य च्छन्दस्यमूर्धप्रभृत्युदकेषु ६३४॥ समानस्य सः स्यादुत्तरपदे न तु मूर्धादिषु । 'अनु भ्राता सगभ्यः । अनु सखा सयूथ्यः। यो नः सनुत्यः।" 'तत्र भवः' इत्यर्थे 'सगर्भसयूथसनुतायत्' (सू ३४६०)। अमूर्धादिषु किम् । समानमूर्धा । समानप्रभृतयः । समानोदकोः । समानस्य इति योगो विभज्यते । तेन सपक्षः साधयं सजातीयमित्यादि सिद्धमिति काशिका । अथवा सहशब्दः सदृशवचनोऽस्ति । सदृशः सख्या ससखीति यथा। तेनायमस्वपदविग्रहो बहुव्रीहिः। राक्षसी साक्षादिति । समानस्य । नतु मूर्धादिष्विति। मूर्धन् , प्रभृति, उदर्क एषु परेषु नेत्यर्थः । सगर्म्य इति । समाने गमें भव इत्यर्थः । सयूथ्य इति । समाने यूथे भव इत्यर्थः । सनुत्य इति । समाने नुते भव इत्यर्थः । सर्वत्र 'तद्धितार्थ इति समासे समानस्य सभावः । समानमूर्धेति । समानो मूर्धा यस्येति विग्रहः । समानप्रभृतय इति । समानः प्रभृतिराधव. यवो येषामिति विग्रहः । ममानोदर्का इति । समानः उदकः येषामिति विग्रहः । तैत्ति. रीये 'सजू-तुभिः, सर्विधाभिः, सर्वसुभिः, सजूरुद्रैः, सजूरादित्यैः, सजू विश्वदेवैः सजूदेवैः सजूदेवर्वयोनाधेरग्नये त्वा वैश्वानरायाश्विनाध्वर्यु सादयतामिह त्वा' इति मन्त्राः संसृष्टाः पञ्च पठिताः । पञ्चस्वपि मन्त्रेषु सजू-तुभिः, सजूविधा. भिरित्ययम् आद्यवयवः सजूदेंवैवयोनार्धरित्यन्तावयवश्व समानः, सर्वसुभिः इत्या. दिपञ्चानाम् एकैकस्य कमेण एकैकस्मिन् मन्त्रे मध्ये निवेश इति याज्ञिकमर्यादा । ननु लोके सपक्षादिशब्देषु कथं समानस्य सभाव इत्यत आह-समानस्येति योगो विमज्यत इति । तथाच समानस्य सः स्यादिति वाक्यान्तरं सम्पद्यते । तत्र छन्दसीत्य. भावाल्लोकेऽपि क्वचिद्भवतीति लभ्यत इति भावः । सपक्ष इति । समानः पक्षो यस्येति विग्रहः । साधर्म्यमिति । समानो धर्मो यस्य सः सधर्मा, समानस्य सभावः । तस्य भावः साधर्म्यम् । ब्राह्मणादित्वात् व्यञ् । सजातीयमिति । समाना जातिर्यस्य इति विग्रहः । समानस्य सभावः । 'जात्यन्ताच्छ बन्धुनि' इति छः । इत्यादीति । सग्राम इत्यादि सङ्ग्रहः । योगविभागस्य भाष्यादृष्टत्वात् युक्त्यन्तरमाह-अथवेति । तेनेति । तेन सदृशवचनेन सहशब्देन बहुव्रीहिरित्यन्वयः । तथाच 'वोपसर्जनस्यः इति सहस्य सभाव इति भावः । ननु तहि समानः पक्षः यस्य इति कथं विग्रहः सहशब्दस्यैव विग्रहे प्रवेशौचित्यादित्यत आह-अस्वपद इति । वृत्तावेव सहशब्दः सहशवचन इति भावः। For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy