________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २१]
बालमनोरमासहिता।
पशुप्रहणं किम् । ब्राह्मणा इमे । सधेषु किम् । एतौ गावौ । अतरुणेषु किम् । वत्सा इमे । 'अनेकश फेष्विति वाच्यम्' (वा ८०५)। अश्वा इमे । इह सर्व.
कशेषे कृतेऽनेकसुबन्ताभाषावन्द्वो न । तेन शिरसी शिरांसि इत्यादौ समासस्ये. स्यन्तोदात्तः प्राण्यत्वादेकवद्भावश्च न । पन्थानौ पन्थानः इत्यादी समासान्तो न ।
इत्यैकशेषप्रकरणम् ॥ स्वान्न स्त्री शिष्यते। किन्तु 'पुमान् स्त्रिया' इत्येकशेषः । ततश्चानुप्रयोगे इमे इति पुंलिङ्गत्वमेव । ब्राह्मणा इमे इति । ब्राह्मणी च ब्राह्मणाश्चेति विग्रहः । अपशुत्वान्न स्त्री शिष्यते। किन्तु 'पुमान् स्त्रिया' इत्येकशेषः । अन्यथा ब्राह्मण्यः इमा इति स्यात् । एतौ गावाविति । स्त्रीलिङ्गलियोः सहोतो असङ्घत्वान्न स्त्री शिष्यते। सधशब्दो हि बहूनां समुदाये धर्तते, अन्यथा एकशेषस्यानेकविषयत्वादेवानेकपरि. ग्रहे सिद्ध किं तेनेति भावः । स्त्रीशेषे तु एते इति अनुप्रयोगे रूपं स्यात् । वत्सा इमे इति । वत्साश्च वत्साच इति विग्रहः। तरुणत्वान्न स्त्री शिष्यते । अन्यथा वत्सा इमा इत्यनुप्रयोगः स्यात् । अनेकशफेग्विति वाव्यमिति । वार्तिकमिदम् । एकशफा अचादयः, तेषां सहोक्तौ ग्राम्यपश्चिति न भवति। अश्वा इमे इति । एकशफत्वान्न स्त्री शिष्यते । ततश्चानुप्रयोगे पुंलिङ्गत्वमिति भावः ।।
ननु 'सरूपाणाम्' इति सूत्रे 'तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे' इत्यतः द्वन्द्वग्रहणानुवृत्त्या द्वन्द्वे एकशेष इति भाष्यात् कृते द्वन्द्वे एकशेषः स्यादित्यत आह-इहेति । इहोदाहृतेषु एकशेषविषयेषु सर्वत्र प्रसक्तं द्वन्द्वमनवकाशत्वादेकशेषो बाधते । कृते स्वेकशेषेऽनेकाभावात् द्वन्द्वो नेत्यर्थः। द्वन्द्वसमासे एकशेष इति भाष्यं तु द्वन्द्वे प्रसक्ते सहविवक्षायामेकशेष इति व्याख्येयम् । ननु कृत एव द्वन्द्वे एकशेषो भवतु, का हानिरित्यत आह-तेनेति । द्वन्द्वात् प्रागेवैकशेषाश्रयणेनेत्यर्थः । कृते द्वन्द्वे एकशेषाभ्युपगमे शिरसी इति द्विवचने शिरांसीति बहुवचने च समासस्येत्यन्तोदात्तः स्यात् , प्राण्यङ्गत्वात् 'द्वन्द्वश्च प्राणि' इत्यादिना एकवद्भावश्च स्यादित्यर्थः । आदिना शिरोभ्यां शिरोभिरित्यादिसङ्ग्रहः । पन्थानाविति । द्वन्द्वे कृते एकशेषाभ्युपगमे पन्थानौपन्थानः, पथिभ्याम् पथिभिः इत्यादौ 'अक्पू' इत्यप्रत्ययः समासान्त. स्यादिति भावः। नचात्र 'इतोऽत्सर्वनाम' इति सर्वनामस्थाने परेऽकारविधाना. ल्लिङ्गात् समासान्तः सुपरिहः। 'इतोऽत्' इत्युक्तेऽपि सावित्यनुवर्त्य पन्था इति सिद्धरिति वाच्यम्, 'पथो विभाषा' इति समासान्ताभावे अपन्थानावित्यादौ 'इतोऽत्' इति।सूत्रस्य सावकाशत्वात् । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमायाम् एकशेषप्रकरणं समाप्तम् । बा०४०
For Private and Personal Use Only